________________
१८२
महानिशीथ - छेदसूत्रम् - ४ /-/ ६६८
जदं नु कुसीले एते दिट्ठीए वी न दट्ठव्वे ॥
मू. (६७०)
मू. (६६९) साहुणी त्ति जाव न एवइयं बायर ताव णं इंगियागार-कुसलेणं मुणियं नाइलेणंजहा णं अलिय-कसाइओ एस मनगं सुमती ता किमहं पडिभणामि त्ति चिंतिउं समाढत्तो । कज्रेण विना अंकडे एस पकुविओ हु तव संचिट्ठे । संपइ अनुनिज्जंतो न याणिमो किं च बहु मन्ने ॥ ता किं अनुनेमिमिणं उयाहु बोलउ खणद्धतालं वा । जेनुवसमिय-कसओ पडिवज्जइ तं तहा सव्वं ॥ अहवा पत्थावमिणं एयस्स वि संसयं अवहरेमि । एस न याणइ भद्द जाव विसेसं नपरिकहियं ॥ - त्ति चिंदिऊणं भणिउमाढत्तो ।
मू. (६७१)
मू. (६७२)
पू. (६७३)
-
भू. (६७४)
मू. (६७५)
नो देमि तुभ दोसं न यावि कालस्स देमि दोसमहं । - बुद्धी सहोरा वि भणिया पकुप्पंति ॥ जीवाणं चिय एत्थं दोसं कम्मट्ठ-जाल-कसियाणं । जे चउगइ-निफिडणं हि ओवएसं न बुज्झति ॥ मू. (६७६) घन- राग-दोस- कुग्गाह-मोह-मिच्छत्त-खवलिय-मणाणं । भाइ विसं कालउड हिओबएसामय पइन्नं ति ।।
पू. (६७७) एवमायन्निऊण तओ भणियं सुमइणा जहा- तुमं चैव सत्यवादी भणसु एयाई नवरं न जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ अन्नं तु-किं न पेच्छसि तुमं एएसि महानुभागाणं चेट्ठियं छट्ट-ट्टम - दसम दुवालस-मास-खमणाईहिं आहारग्गहणं गिम्हायवणट्ठाए वीरासण-उक्कुड्डुयासण-नाणाभिग्गह-धारणेणं च कट्ठ-तवोनुचरणेणं च पसुक्खं मंस-सोणियं ति महाउवासगो सि तुमं महा-भासा समिति विइया तए जेणेरिस-गुणोवउत्ताण पि महानुभागाणं साहूणं कुसीले त्ति नामं संकप्पियंति तओ भणियं नाइलेणं जहा मा वच्छ तुमं एतेनं परिओसमुवयासु जहा अहयं "सवारेणं परिमुसिओ अकाम-निज्जराए वि किंचि कम्मक्खयं भवइ किं पुन जं बाल-तवेणं ता एते बाल-तवस्सिणो दट्ठव्वे जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसि पइसे अन्नं च वच्छ सुमइ नत्थि ममं इमाणोवरिं को वि सुहुमो वि मनसावि उ पओसो जेणाहमेएसिं दोस- गहणं करेमि किं तु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अदट्ठव्वे ताहे भणियं सुमइणा जहा
जारिसोतुमं निबुद्धीओ तारिसो सो वि तित्थयरो जेन तुज्झमेयं वायरियं ति तओ एवं भणमाणस्स सहत्थेणं झंपिय मुह-कुहरं सुमइस्स नाइलेणं भणिओ य जहा भद्दमुह मा जग्गेक-गुरुणो तित्थयरस्सासायणं कुणसु मए पुन भणसु जहिच्छियं नाहं ते किंचि पडिभणामि तओ भणियं सुमइणा जहा जइ एते वि साहुणो कुसीला ता एत्थं जगे न कोई सुसीलो अत्थि तओ भणियं नाइलेणं जहा भद्दमुह सुमइ एत्थं जयालंघणिज्ज वक्कस्स भगवओ वयणमायरेयव्वं जं चऽत्थिक्कयाए न विसंवयेज्जानो णं बालतवस्सीणं चेट्ठियं जओ णं जिनयंदवयणेणं नियमओ ताव कुसीले इमे दीसंति पव्वज्जाए-गंधं पि नो दीसए एसिं जेणं पेच्छ पेच्छ तावेयस्स साहुणो बिइज्जियं मुहनंतगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org