________________
अध्ययनं : ४, उद्देशकः
१८१
विहइंतेसु य सुहिसयणमित्त बंधव-कलत्त-पुत्त-नत्तुयगणेसुं विसायमुवगएहिं गोयमा चिंतियं तेहिं सट्टगेहिं तं जहामू. (६५६) जा विहवो ता पुरिसस्स होइ आणा-वडिच्छओ लोओ।
गलिओदयं घनं विजुला वि दूरंपरिच्चइ ।। मू. (६५७) एवं-चिंतिऊणावरोप्परं भणिइमारद्धे तत्थ पढमोमू. (६५८) पुरिसेन मान-धन-वजिएण परिहीण भागधिज्जेणं ।
ते देसा गंतव्वा जत्य स-वासा न दीसंति।। मू. (६५९)
-तहा बीओमू. (६६०) जस्स धनं तस्स जनो जस्सत्थो तस्स बंधवा बहवे ।
धन-रहिओ हु मनूसो होइ समो दास-पेसेहिं ।। मू. (६६१)अह एवमवरोप्परं संजोजेऊण गोयमा कयं देसपरिचाय-निच्छंय तेहिं ति जहा वच्चामो देसंतरंति तत्थ णं कयाई पुजंति चिर-चिंतिए मनोरहे हवइय पव्वजाए सए संजोगो जइ दिवो बहुमन्नेजा जाव न उज्झिऊणंतं कमागयं कुसत्थलं पडिवन्नं विदेसगमनं ।
मू. (६६२) अहन्नया अनुपहेणं गच्छमाणेहिं दिहा तेहिं पंच साहुणो छटुं समणोवासगं ति तओ भणियंनाइलेणजहा-भो सुमती भद्दमुह पेच्छ केरिसो साहु सत्यो ता एएणंचेव साहु-सत्थेणं गच्छामो जइ पुणो वि नूनं गंतव्वं तेन भणियं एव होउ त्ति तआ सम्मिलिया तत्थ सत्ते-जावणं पयाणगंवहंति तावणंभणिओसुमतीनातिलेणंजहाणंभद्दमुहमएहरिवंस-तिलय-मरगयच्छविणो सुगहिय-नामधेनस्स बावीसइम-तिस्थगरस्स णं अरट्टनेमि नामस्स पाय-मूले सुहनिसन्त्रेणं एवमवधारियं आसी जहाजे एवंविहे अनगार-रूवे भवंतिते य कुसीलेजेय कुसीले ते दिट्ठीए वि निरक्खिउंन कप्पंति ता एते साहुणो तारिसे मणागंन कप्पए एतेसिं समं अम्हाणं गमन-संसग्गी ता वयंतु एते अम्हे अप्पमसत्थेणं चेव वइस्सामो न कीरइ तित्थयर-वयणस्सातिवक्कमो जओणं ससुरासुरस्सा वि जगस्स अलंघणिज्जा तित्थयर-वाणी अन्नं च-जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादी नियमा भवंति ता किमम्हेहिं तित्थयर-वाणिं उल्लंघित्ताणं गंतव्वं रूवं तमनुभाणिऊणं तं सुमति हत्थे गहाय निव्वडिआल्ल नाइलो साहु-सत्थाओ।
मू. (६६३)निविट्टो यचक्खु-विसोहिए फासुग-भभू-पएसे तओ भणियं सुमइणा जहा मू. (६६४) गुरूणो माया-वित्तस्स जेट्ट-भाया तहेव भइनीणं ।
जत्तुत्तरं न दिज्जइ हा देव भणामि किं तत्थ ।। मू. (६६५) आएसमवीमाणं पमाणपुच्वं तह त्ति नायव्वं ।
मंगुलममंगुल वा तत्थ वियारो न कायव्वो॥ मू. (६६६) नवरं एत्य य मे दायव्वं अज्ज-मुत्तरमिमस्स ।
खर-फरुस-कक्कसाऽनिट्ट-दुट्ट-निहर-सरेहिं तु ।। मू. (६६७) अहवा कह उत्थल्लउ जीहा मे जेट्ट-भाउणो पुरतो।
जस्सुच्छंगे विनियंसणो हं रमिओऽसुइ-विलित्तो।। मू. (६६८) अहवा कीस न लज्जइ एस सयं चेव एव पभणंतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org