________________
२०६
महानिशीथ-छेदसूत्रम् -५/-१८३५
खेत्ते हरिवंस कुलुप्पत्ती ए, चमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमणं, असंजयाणं पूयाकारगे ति।
म. (८३६) से भयवं जेणं केई कहिंचि कयाई पमाय-दोसाओ पवयणमासाएजा से णं कि आयरियंपयंपावेजा गोयमा जेणं केई कहिचि कयाईपमायदोसओ असईकोहेणं वामानेणंवा मायाए वा लोभेण वा रागेण वा दोसण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्सणं अन्नयरे हाणे वइमित्तेणं पिअनायारं असमायारी परवेमाणेवा अनुमन्नेमाणेवा पवयणमासाएजा सेणं बोहिं पिनो पावे किमंग"यरियपयलंभ से भयवं किं अभब्वे मिच्छादिट्ठी आयरिए मवेजा गोयमा भवेज्जा एत्यंचणंइंगालमद्दगाई नेए से भयवं किं मिच्छादिट्ठी निक्खमेजा गोयमानिक्खमेजा से भयवंकयरेणं लिगेणं सेणं वियाणेजाजहाणंधुवमेस मिच्छादिट्ठीगोयमा जेणं कय-सामाइए सव्व-संग-विमुत्ते भवित्ताणं अफासु-पानगं परिभुजेजा जेणं अनगार-धर्म पडिवञ्जित्ताणमसई सोइरियं वापुरोइरियं वातेउकायं सेवेलवासेवावेज वा तेउकायं सेविजमाणं अन्नेसिं समनुजाणेज वा तहा नवण्हे बंभचेर-गुत्तीण जे केई साहू वा साहूणी वा एकमविखंडेज वाविराहेज वा खंडिजमाणं वाविरहिज्जमाणं वाबंभचेर-गुत्तीपरेसिं समनुजाणेजा वा मणेणंवा वायाए वा कारण वा से मिच्छादिहि न केवलं मिच्छादिट्ठी अभिग्गहयमिच्छादिट्ठी वियाणेजा।
मू. (८३७) से भयवं जेणं केई आयरिए इवामयहरए इवाअसई कहिंचि कयाई तहाविहं संविहानगमासज्जइणमोनिग्गंथं पवयणमन्नहापनवेज्जासेणं किंपावेलागोयमाजंसावजायरिएणं पावियं से भयवं कयरेणं से सावजयरिए किं वा तेनं पावियं ति गोयमा णं इओ य उसमादितित्थंकर-चउवीसिगाए अनंतेनंकालेणंजाअतीताअन्नाचउवीसिगातीएजारिसोअहयंतारिसो चैव सत्त-रयणी-पमाणेणं जगच्छेरय-भूयो देविंद-विंदवंदिओ पवर-वर-धम्मसिरी नाम चरमधम्मतित्थंकरोअहेसितस्सेय-तित्थेसत्तअच्छेरगेपभूएअहन्नयापरिनिबुडसणंतस्स तित्थकरस्स कालक्कमेणं असंजयाणंसक्कार-कारवणेनामअच्छरेगे वहिउमारखे तत्यणलोगानुवत्तीएमिच्छत्तवइयं असंजय-पूयानुरयं बहु-जन-समूहं ति वियाणिऊणं तेनं कालेणं तेनं समएणं अमुणियसमय-समावेहिति-गारव-मइरा-मोहिएहिनाम मेत्त-आयरियमयहरेहिं सहाईणंसयासाओदविणजायं पडिग्गहिय-थंभ-सहस्सूसिए सक-सके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत-पंतलक्खणाहमाहमेहिंआसईएतेचेवचेइयालगेमासीय गोविऊणंचबल-वीरिय-पुरिसकार-परकमे संतेबले संतेवीरिएसंतेपुरिसक्कार-परक्कमेचइऊणउग्गाभिग्गहेअनियय-विहारंनीयावासमासइत्ता णंसिढिलीहोऊणंसंजमाइसुट्टिएपच्छापरिचिच्चाणं इहलोग-परलोगावायंअंगीकाऊणंयसुदीहसंसारतेसुंचेवमढ-देवलेसुंअच्चत्थंगढिरेमुच्चिरेममीकारा-हंकारेहिणंअभिभूए सयमेव विचित्तमल्ल दामाईहि णं देवच्चणं काउमब्भुजए जं पुन समय-सारं परं-इमं सव्वन्नु-वयणं तं दूर-सुदूरयरेणं उज्झियंति तं जहा-सव्वे जीवा सचे पाणा सव्वे भूया सव्वे सत्ता न हंतव्वा न अञ्जावेयव्वान परियावेयव्वा न परिधेतव्वा न विराहेयव्वा न किलामेयव्वा न उद्दवेयव्वा जे केई सुहमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पजत्ता जे केई अपज्जत्ता जे केई एगेदिया जे केइ बेंइदिया जे केई तेइंदिया जे केई चउरिदिया जे केई पंचेंदिया तिविहं तिविहेणं मणेणं वायाए कारणं जं पुन गोयमा मेहुणं तं एगंतेनं निच्छयओ वाढं तहा आउ-तेउ-समारंभं च सव्वहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org