________________
२६८
महानिशीथ - छेदसूत्रम् - ८(२)/-/१५१४
परिदंसणेणं सा संभारियत्ति ताहे पुणो वि पुट्ठा सा पावा तेनं जहा णं पिए उ तुज्झं सामिणी अहेसि तओ गोयमाणं दढं ऊसुसरुसुंभंतीए समन्नुगग्घरविसंठुल्लंसुगगिराए साहियं सव्वं पिनिययवुत्तत्तं तरसेति ताहे विन्नायं तेनं महापावकम्मेणं जहा णं निच्छ्रयं एसा सा मंमगया सुज्जसिरी न अन्नाए महिलाए एरिसा रूव-कंती - दित्ती लावन्नसोहग्ग-समुदयसिरी भवेज त्ति चिंतिऊण भणिउमादत्तो तं जहा
मू. (१५१५)
—
एरिस कम्मरयाणं जं न पडे खडहडितयं वज्रं ।
तं नून इमं चिंतेइ सो वि जहित्यविउ मे कत्थ सुज्झिस्सं ।
मू. (१५१६ ) ति भाणिऊणं चिंतउं पवत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्येहिं तिलं तिलं सगत्तं किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुन्नेमि इनमो अनंतोपाव-संघाय समुदयं दुटुं किं वा णं गंतूर्ण लोहयार-सालाए सुतत्त-लोह- खंडमिव-घण-खंडाहिं चुन्नावेमि सुइरमत्ताणगं किं वा णं फालावेऊणं मज्झोमज्झीए तिक्ख करवत्तेहिं अत्तानगं पुणो संभरावे अंतो सुकहियतउय- तंब - कंसलोए-लोणूससज्जियक्खरस्स किंवा णं सहत्येणं छिंदामि उत्तमंगं किं वाणं पविसामि मयहरं किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणणमत्ताणगं हेडा पञ्जलावेमि जलणं किं बहुना निद्दहेमि कट्ठेहिं अत्ताणयं ति चिंतिऊणं जाव णं मासणभूमीए गोमा विरइया महती चिई ताहे सयल-जण सन्निज्झं सुईरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भाणिऊण आरूढो चीयाए जाव णं भवियव्वयाए निओगेणं तारिस- दव्व-चुत्र जोगाणुसंसट्टे ते सव्वे वि दारु त्ति काऊणं फूइजमाणे वि अनेग-पयारेहिं तहा विणं पयलिए सिही तओ य णं धिद्धिकारेणोवहओ सयल-गोववयणेहिं
जहा
भो भो पेच्छा पेच्छ हुयासणं पि न पजले पावकम्मं-कारिस्सं ति भाणिऊणं निद्धाडिए ते बेवि गोउलाओ व्यावसरम्मि उ सन्नासन्न - सन्निवेसाओ आगए णं भत्त- पानं गहाय तेनेव मग्गेणं उज्जाणाभिमुहे मुणीण संघाडगे तं च दवणं अनुमग्गेणं गए ते बेवि पाविठ्ठे पत्ते य उज्जाणं जाव णं पेच्छति सयल-गुणोह धारि चउन्नाण-समन्नियं बहु-सीसगण-परिकिन्नं देविंदं नरिंदं वंदिज्रमाणंपायरविंदं सुगहिय-नामधेज्जं जगानंदं नाम अनगारं तं च दवणं चिंतियं तेहिं जहा नंदे मग्गामि विसोहि पयं एस महायसे त्ति चिंतिऊणं तओ पणाम- पुव्वगेणं उवविट्ठे ते जहोइए भूमिभागे पुरओ गणहर भणिओ य सुज्जसिवो तेनं गणहारिणा जहा णं भो भोदेवाणप्पिया नीसल्लमालोएत्ताणं लघु करे सिग्धं असेस पाविट्ठ-कम्म-निट्ठवणं पायच्छित्तं एसा उन आवन्नसत्ताए पाणयाए पायच्छित्तं नत्थि जाव णं नो पसूया ताहे गोयमा सुमहच्चंत - परम- महासंवेगगए से णं सुजसिवे आजम्माओ नीसल्लालोयणं पयच्छिऊण जहवइट्टं घोरं सुदुक्करं महंतं पायच्छित्तं अनुचरित्ताणं ओ अचंत-विसुद्ध - परिणामो सामन्नमब्भुट्ठिऊणं छव्वीसं संवच्छरे तेरस य राईदिए अच्चंत - घोर-वीरुग्ण-कट्ठ- दुक्कर-तव-संजमं समनुचरिऊणं जाव णं एग-दु-ति-चउ-पंच-छम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्म- सरीरत्ताए अप्पमाययाए सव्वत्थामेसु अनवरय-महन्निसाणुसमयं सययं सज्झाय-झाणाईसु णं निद्दहिऊणं सेस-कम्ममलं अउव्व- करणेण खवग-सेढीए अंतगडकेवली जाए सिद्धेय -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org