________________
१९४
मू. (७५१)
मू. (७५२)
यू. (७५३)
महानिशीथ - छेदसूत्रम् - ५/-/७५१
Jain Education International
तत्थ य सूल- विसूइय- अन्नयरे वा विचित्त- मायके । उपने जलज्जालणाई न करे मुनी तयं गच्छं । जत्य य तेरसहत्थे अज्जाओ परिहरंति नाण-धरे । मनसा सुय- देवयमिव सव्वमिवीत्थी परिहरति ।। इतिहास - खेड - कंदप्प- नाह-वादं न कीरए जत्थ । धोवण-डेवण- लंघण न मयार-जयार-उच्चरणं ॥ जत्थित्थी-कर-फरिसं अंतरियं कारणे वि उप्पन्ने । दिट्ठीविस-दित्तग्गी-विसं व वज्जिज्जइ स गच्छो ॥
मू. (७५४)
मू. (७५५ ) जत्थित्थी -कर-फरिसं लिंगी अरहा वि सयमवि करेज्जा । तं निच्छयओ गोयम जाणिज्जा मूल-गुण-बाहा ।। मू. (७५६) मूल-गुणेहिं उ खलियं बहु-गुण-कलियं पि लद्धि-संपन्नं । उत्तम कुले वि जायं निद्धाडिज्जइ जहिं तयं गच्छं ।।
मू. (७५७)
मू. (७५८)
हिरन्न -सुन्ने धन्ने कंस-दूस-फल हाणं सयनाणं आसनाणं य न य परिभोगो तयं गच्छं ॥ जत्य हिरन्न- सुवन्नं हत्थेण परागयं पिनो छिप्पे कारण-समप्पियं पि हु खण-निमिसद्धं पि तं गच्छं दुद्धर - बंभव्वय - पालणट्ठ अजाण चवल-चित्ताणं । सत्तसहस्सा परिहार- द्वाण वी जत्थत्थि तं गच्छं | जत्थुत्तरवडपरिडउत्तरेहिं अजाओ साहुणा सद्धि ।
मू. (७५९)
पू. (७६०)
मू. (७६१)
मू. (७६२)
पू. (७६३)
मू. (७६४)
पलवंति सुकुद्धा वी गोयम किं तेन गच्छेणं ॥ जय गोयम बहु विहविकप्प- कल्लोल- चंचल-मनाणं । अजामणजिइ भणियं तं केरिसं गच्छं ।। जत्थेक्कंग- सरीरो साहू अह साहूणि व्व हत्य-सया । अहं गच्छेज बहिं गोयम गच्छम्मि का मेरा ।। जत्य य अज्जाहि समं संलाबुल्लाव- माइ-ववहारं । मोत्तुं धम्मुवएसं गोयम तं केरिसं गच्छं ॥ भयवमणियत्त-विहारं नियय-विहार न ताव साहूणं । कारण नीयावासं जो सेवे तस्स का वत्ता ॥ निम्मम - निरंकारे उज्जुत्ते नाण- दंसण-चरिते । सयलांरभ - विमुक्के अप्पडिबद्धे स-देहे वि ॥ आयारमायरंते एगक्खेत्ते वि गोयमा मुणियो । वास सयं पि वसंते गीयत्थेऽऽ राहगे भणिए । जत्य समुद्देस - काले साहूणं मंडलीए अजाओ । गोयम ठवंति पादे इत्थी - रज्यं न तं गच्छं ॥
यू. (७६५)
पू. (७६६)
मू. (७६७)
For Private & Personal Use Only
www.jainelibrary.org