________________
अध्ययनं : ५, उद्देशक:
२११
कुहियाउब्वियं खंधं सम्मुछिए य किमी ताहे अक्खमीहूयं खंध-जूव-धरणस्स विन्नाय पट्टीए वाहिउमारद्धो तेनं चक्किएणं अहन्या कालक्कमेणंजहाखंधंतहा पचिऊण कुहिया पट्टी तत्था वि समुच्छिए किमी सडिऊण विगयं च पट्टि-चम्मंता अकिंचियरं निप्पओयणं तिनाऊणं मोक्कलियं गोयमा तेनं चक्किएणं तं सलसलित-किमि जालेहिं णं खज्जमाणं बइलसा-वजायरिय-जीव तओ मोक्कल्लिओसमाणोपरिसडिय-पट्टि-चम्मो बहुकाय-साण-किमि-कुलेहिं सबज्झब्यंतरेविलुप्पमाणो एकूनतीसं संवच्छराई जावाहाउगं परिवालेऊण मओ समाणो उववन्नो अनेग-वाहि-वेयणापरिगय-सरीरोमनुएसुंमहाधनस्सणंइब्म-गेहेतत्थ वमन-विरेयन-खार-कडु-तित्त-कसाय-तिहलामुग्गुल-काढगे आवीयमाणस्स निच्च-विसोसणाहिं च असज्झाणुवसम्म-घोर-दारुण-दुक्खेहिं पजालियस्सेव गोयमा गओ निष्फलो तस्स मनुयजम्मो एवं च गोयमा सो सावजायरिय-जीवो चोद्दस-रज्जुयलोगंजम्मण-मरणेहिणं निरंतरंपडिजरिऊणंसुदीहनंतकालाओसमुप्पन्नोमनुयरत्ताए अवरविदेहे तत्थ य भाग-वसेणं लोगामुवत्तीए गओ
तित्थयरस्स वंदन-वत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य इह तेवीसइम-तित्थयरस्स पासनामस्स काले एयं तं गोयमा सावज्जायरिएणं पावियं ति से भयवं किं पच्चइयं तेनानुभूयं एरिसं दूसहं घोर-दारुणं महादुक्ख-सन्निवाय-संघट्टमेत्तियकालं ति गोयमा जं भणियं तकालसमयम्मि जहा णं उस्सग्गाववाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अनेगंतो त्ति एय-वयणपञ्चइयं से भयवं किं उस्सग्गाववाएहिं णं नो ठियं आगमं एगंतं च पन्नविजइ गोयमा उस्सवाववाएहिं चेव पवयणं ठियं अनेगंत च पनविजइ नो णं एगंतं नवरं आउक्काय-परिभोगं तेउ-कायसमारंभ मेहुणासेवणं च एते तओ थाणंतरे एगंतेनं निच्छयओ बाढ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धं ति एत्थं च सुत्ताइक्कमे संमग्ग-विपणासणं उम्मग्ग-पयरिसणं तओयआणा-भंगआणा-भंगाओअनंत संसारीसे भयवं किं तेणंसावायरिएणंमेहुणमासेविंय गायमा सेवियासेवियं नो सेवियं नो असेवियं से भयवं केणं अटेणं एवं बुझइ गोयमा जंतीए अजाएतकालं उत्तिमंगेणंपाएफरिसिएफरिसिजमाणे यनोतेन आउटिउंसंवरिए एएणं अटेणं गोयमा वुच्चइ से भयवं एद्दए-मेत्तस्स विणं एरिसे घोरे दुविमोक्खे बद्ध-पुट्ठ-निकाइए कम्म-बंधे गोयमा एवमेयंन अन्नहत्ति से भयवंतेन तित्थयरनाम-कम्मगोमंआसंकलियंएगभवावसेसीकओ आसी भवोयहि ताकिमेयमनंत-संसाराहिडणंति गोयमानियय-पमाय-दोसेणंतम्हाएयंवियाणित्ता भवविरहमिच्छमाणेणं गोयमा सुद्दिह-समय-सारेणं गच्छाहिवइणा सव्वहा सव्व-पयारेहिं णं सव्वत्थामेसु अञ्चत्तंअप्पमत्तेणं भवियव्वं ति बेमि।
अध्ययन-५-समाप्तम्
अध्ययनं-६- "गीतार्थविहार) मू.(८४५) भगवंजो रति-जियहसिद्धतं पढईसुणेवक्खाणेचिंतए सततंसोकिअनायारमायारे सिद्धंत-गयमेगं पिअक्खरं जो वियाणई सो गोयम मरणंते वी अनायारं नो समायरे।
मू. (८४६) भयवंता कीस दस-पुन्वी नंदिसेन-महायसे पव्वळे चेचा गणिकाए गेहं पविट्ठो पमुच्चइ (गोयमा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org