________________
२३२
महानिशीथ - छेदसूत्रम् - ६/-/१२५०
मू. (१२५१ )
मू. (१२५२)
अथक्के हुंडि-दुद्धेणंकज्जं तं कत्थ लब्भइ ॥ सम्महंसणमेगम्मि बितियं जम्मे अनुव्वए । तइयं सामाइयं जम्मे चउत्ये पोसहं करे । दुद्धरं पंचमे बंभं छट्ठे सचित्त-वज्रणं । एवं सत्तट्ट- नव-दसमे जम्मे उद्दिट्ठमाइयं ॥ चेक्कारसमे जम्मे समण-तुल्ल-गुणो भवे । एयाए परिवाडिए संजयं कि न अक्खसि ।।
मू. (१२५३)
पू. (१२५४) जं पुणो सोऊण मइविगलो बालयणो केसरिस्स व । सद्द गय- जुव तसिउं नासे- दिसोदिसिं ॥
मू. (१२५५)
तं एरिस-संजमं नाह सुदुल्ललिया सुकुमालया । सोऊणं पि नेच्छंति तणुट्ठीसुं कहं पुन ॥ गोयम तित्थंकरे मोतुं अनो दुल्ललिओ जगे ।
पू. (१२५६)
पू. (१२५७)
मू. (१२५८ )
मू. (१२५९)
मू. (१२६०)
मू. (१२६१)
मू. (१२६२)
मू. (१२६३)
मू. (१२६४)
यू. (१२६५)
मू. (१२६६)
मू. (१२६७)
Jain Education International
अस्थि कोइ ता भणउ अह णं सुकुमालओ ॥ जेणं गट्टामि देविंदो अमय अंगुट्ठयं कयं । आहारं देइ भत्तीए संथवं सययं करे । देव - लोग - चुए संते कम्पासेणं जहिं धरे । अभिजाहिंति तहिं सययं हीरन्न-वुट्ठी य वरिस्सइ ॥ गब्भावत्राण तसे इति-रोगा य सत्तुणो । अनुभावेन खयं जंति जाय- मेत्ताण तक्खणे ॥ आगंपियासणा चउरो देव-संघा महीधरे । अभिसेयं सव्विड्डीए काउं स- ट्ठामे गया ॥ अहो लावन्नं कंती दित्ती रूवं अनोवमं । जिणाणं जारिसं पाय अंगुट्टग्गं न तं इहं । सव्वेसु देव-लोगेसु सव्व देवाण मेलियं । काकोडिगुणं काउं जइ वि उ ण्हाणिजए ॥ अह जा अमर-परिग्गहिया नाण-तय-समन्निया । कला-कलाव-निलया जन-मनानंदकारय ॥ सयण- बंधव परियारा देव-दानव पूइया । पणइयण- पूरियासा भुवनुत्तम-सुहालया ॥ भोगिस्सरियं रायासिरिं गोयमा तं तवज्जियं । जा दियहा केइ भुंजंति ताव ओहीए जाणिउं ॥ खणभंगुरं अहो एवं लच्छी पाव-विवड्डणी । ता आनंता वि किं अम्हे चरितं नाणुचेट्टिमो ॥ जाव एरिस - मन- परिणामं ताव लोगंतिया सुरा ।
For Private & Personal Use Only
www.jainelibrary.org