________________
२४६
महानिशीथ-छेदसूत्रम् -७(9)/-११३८४ मंडलीओ संघट्टेजा आयाम संघट्ट वा समुद्देस-मंडलि छिविऊणं दंडा पुंछणगं न देजा निम्विइयं समुद्देस-मंडलीछिविऊणंदंडा-पुंछणगंचदाऊणंइरियनपडिक्कमेजानिब्बीइयएवंइरियंपडिक्कमित्तुं दिवसावसेसियं न संवरेजा आयामगुरु-पुरओ न संवरेआपुरिमटुं अविहीए संवरेजाआयंबिलं, संवरेत्ता णं चेइय साहूणं वंदनं न करेजा पुरिमझु वंदनगं देखा अवंदे, एयावसरम्ही उ बहिरभूमीए पाणिय-कजेणं गंतूर्ण जावागमे तावणं समोगाढेजा किंचूनाहिंयंतइय-पोरिसी
तमविजावणंइरियंपडिक्कमित्ताणंविहिए गमनागमनंच आलोइऊणंपत्तगमत्त-गकमढगाइयं मंडोवगरणं निक्खिवइतावनअनूनाहिया तइय-पोरिसी हवेना एवं अइयंताएतइय-पोरिसीए गोयमाजेणं भिक्खू उवहिं थंडिलाणि विहिणा गुरु-पुरओ संदिसावेत्ताणंपानगस्सयसंवरेऊण काल-वेलं जाव सज्झायं न करेजा तस्सणं छटुं पायच्छित्तं उवइसेजा एवं च आगयाए कालवेलाए गुरु-संतिए उवहि थंडिले वंदन-पडिक्कमण-सज्झाय-मंडलीओ वसहिं च पञ्चुप्पेहिताणं समाही-खइरोल्लगेयसंजमिऊणंअत्तणगेउवहिं थंडिल्लेपचुप्पेहित्तुंगोयर-चरियं पडिक्करमिऊणं कालो गोयर-चरिया-घोसणं काऊणं तओ देवसियाइयार-विसोहि-निमित्तं काउस्सग्गं करेजा एएसुंपत्तेगंउवट्ठावणंपुरिवडेगासणगोवट्ठावणंजा संखेणंनेयंएयंकाऊणकाउस्सग्गंमुहनंतगं पचुप्पेहेउं विहीए गुरुणो कितिकम्मं काऊणं जं किंचि कत्थइ सूरुगम पमितीए चिट्ठतेन वा गच्छंतेनं वा चलंतेनं वा भमंते न वा संभरंते न वा पुढवि-दग-अगणि-मारुय-वणस्सइ-हरियतण-बीय-पुप्फ-फल-किसल्य-पवाल कंदल-बि-ति-चउ-पंचिदियाणंसंघट्टण-परियावण-किलावणउद्दवणं वा कयंहवेजा तहा तिण्हंगुतादीणं चउण्हंकसायादीणं पंचण्हं महब्बयादीणंछण्हं जीवनिकाया-दीणं सत्तण्हपान पिंडेसमाण अट्टहंपवयण-मायादीगंनवण्हंबंभचेरादीणं दस विहस्स णंसमण-धम्मस्स-नाण-दंसप चरिताणंचखंडियंजविराहियंतंनिंदिऊणंगरहिऊणं आलोइऊणं पायच्छित्तं चे पडिवजिऊणं एगग्ग-माणसे सुत्तत्योभयं धणियं भावेमाणे पडिकमणं न करेजा उवट्ठावणं एवं तु अदसणं गओ सूरिओ चेइएहिं अवदिएहिं पडिक्कमेजा चउत्यं एत्यं च अवसरं विनेयं पडिक्कमिऊणं विहीए रयणीए पढम-जामं अनूनगं सन्झायं न करेजा दुवालसं पढम पोरिसीए अनइक्वंताए संथारगं संदिसावेजा छठं असंदिसाविएणं संथारगेणं संथारेजा चउत्थं अपचुप्पेहिए थंडिल्ले संथारेइदुवालसं अविहीए संथारेजा चउत्थं कुसिरणप्पयादी संथारेजा सयं आयंबिलाणि सव्वस्स समण-संघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीव-रासिस्स सव्वभावभावंतरेहि णं तिविहं तिविहेणं खामण मरिसावंमं अकाऊपं येइएहिं तु अवंदिरहिं गुरु-पायमूलं च उवही-देहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्न-विवरेसुंच कपास-रुवेणं अट्ठइएहिं संथारगम्ही ठाएजा एएसुंपत्तेगं उवट्ठावणं
संथारगम्ही उ ठाऊणमिमस्स णं धम्म-सरीरस्स गुरु-पारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतखरेहिं दससु वि दिसासुंअहि-करि-दुट्ठ-मंत-वानमंतर-पिसायादीणं रक्खं न करेजा उवठ्ठाणं दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावनाहिं अभावियाहिं सोवेजा पनुवीसं आयंबिलाणि एकं निदं सोऊणं पडिबुद्धे इरियं पडिक्कमेत्ताणं पडिकममं कालं जाव सज्झायन करेज्जा दुवालसं पसुत्ते दुसुमिणं वा कुसुमिणं वा ओगाहेजा सएणं उसासेणं काउस्सग्गं रयणीए छीएज वा खासेज वा फलहग-पीढग-दंडगेण वा खडुक्कगं पडरिया खमणं, दीया वा राओ वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org