________________
१८४
महानिशीथ-छेदसूत्रम् -४/-/६७७
जक्खरक्खस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कुरज्झ-वसाय-दोसओ सत्तमाए तओ उबढिऊणं तइयाए चउदीसिगाए सम्मत्तं पाविहिंति तओ य सम्मत्तं-लंभ-भवाओ तइय-भवे छउरोसिन्झिहिंति एगो न सिज्झिहिइ जो सो पंचमगो सव्व-जेट्टो जओ णं सो एगंत-मिच्छ-दिट्ठी-अभव्यो य से भयलवं जेणं सुमती से भब्वे उयाहु अभब्वे गोयमा भव्वे से भयवं जइ-णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने गोयमा परमाहम्मियासुरेसुं।
मू. (६७८) से भयवं किं भलवेपरमाहम्मियासुरेसुंसमुपज्जइ गोयमा जे केई घर-राग-दोसमोह-मिच्छत्तोदएणंसुववसियंपिपरम-हिओवएसं अवमनेत्ताण दुवालसंगच सुय-नाणमप्पमाणी करीअअयामित्तायसमय-सब्भावअनायारंपसंसियाणं तमेव उच्छपेजा जहासुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो अहाणं एए वि कुसीले ता एत्यं जगे न कोई सुसीलो अस्थि निच्छियं मए एतेहिं समं पवजा कायव्वा तहा जारिसो तं निबुद्धीओ तारिसो सो वि तित्थयरो त्ति एवं उच्चारेमाणेणं सेणंगोयमामहंतपितवमनुढेमाणेपरमाम्मियासुरेसुउववज्जेजा से भयवंपरमाहम्मिया सुरदेवाणं उबट्टे समाणे से सुमती कहिं उवजेजा गोयमातेनंमंद-भागेणंअनायार-पसंसुच्छप्पनंकरेमाणेणंसम्मग्ग-पणासगंअभिनंदियंतकम्मदोसेणं-अनंत-संसारियत्तणमज्जियंतो केत्तिएउव्वाए तस्स साहेजा जस्स णं अणेग-पोग्गल-परियट्टेसु वि नस्थि चउगइ-संसाराओ अवसानं ति तगा तगा वि संखेवओ सुणसु गोयमाइणमेव जंहुद्दीवे दीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णंजंठामं सिंधूमहानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभगोणं पणपन्नाए जोयणेसु वेइयाए मझंतरं अस्थि पडिसंताव-दायगं नाम अद्धतेरस-जोयण-पमाणं हथिकुभायारं थलं तचस्स य लवण-जलोवरेणं अछुट्ट-जोयणाणी उस्सेहो तहिं चणं अचंत-घोर-तिमिसंघयाराओ घडियालगसंठाणाओसीयालीसंगुहाओतासुंचणंजुगंजुगेणं निरंतरेजलयारीणोमनुयापरिवसंति ते यवन-रिसभ-नाराय-संघयणे महाबलपरक्कमे अद्धतेरस-रयणी-पमाणेणं संखेज-वासाऊमहुमन्ज-मंसप्पिए सहावओइत्थिलोले परम-दुव्बन्न-सुइमाल-अनिट्ठ-खर-फरुसिय-तनू मायंगवइकयमुहे सीह-घोरदिट्ठी-कयंत-भीसणे अदाविय पट्टी असणि व्व निदुर-पहारी दप्पुद्धरे य भवंति तेसिं ति जाओ अंतरंड-गोलियाओ ताओ गहाय चमरीणं संतचिअहिं सेय-पुंछवालेहि गुंधिऊणं जे केइ उभय-कन्नेसुं निबंधिऊण महग्घुत्तम-जच्च-रयणत्थी सागरमनुपसिवेजा
सेणंजलहत्यि-महिस-गोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिंदुट्ठ-सावतेहिं अमेसिए चेव सव्वं पि सागर-जलं आहिडिऊण जहिच्छाए जच्च-रयण-संगहं दारुणं दुक्खं पुवज्जिय रोद्दकम्म-वसगाअनुभवंति से भयवंकेण अद्वेणंगोयमा तेसिंजीवमाणाणंकोस-मज्झेताआगोलियाओ गहेउंजे जया उण ते धिप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्ध-बद्ध-करवालकुंत-चक्काइ-पहरणाडोवेहिंबहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजी-विय-डोलाए धेपंति तेसिं चधेप्पमाणाणंजाइंसारीर-माणसाइंदुक्खाइंभवंतिताइंसव्वेसुंनारय-दुक्खेसुजइपरंउवमेजा से भयवं को उन ताओ अंतरंड-गेलियाओ गेण्हेजा गोयमा तत्तेव लवण-समुद्दे अस्थि रयण-दीवं नाम अंतर-दीवं तस्सेव पडिसंताव-दायगाओ थलाओ एगीतसाए जोयण-सएहिं तं निवासिणो मनुया भवंति भयवंकयरेणंपओगेणंखेत्त-सभाव-सिद्ध-पुव्वपुरिस-सिद्धेणंच विहाणेणं सेभयवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org