________________
१४२
महानिशीथ-छेदसूत्रम् -२/२/२५७
मू. (२५७) कुंथु-फरीसियमेत्तस्स जसलसले तनु ।
तमवसं भिन्न-सव्वंगे कलयल-डझंत-मानसे॥ मू. (२५८) चिंतितो हा किं किमेयं बाहे गुरु-पीडाकरं ।
दीहुण्ह-मुक्कनीसासे दुक्खं दुक्खेण नित्थरे । मू. (२५९) किमेयं कियचिरंबाहे कियचिरेणेव निविही।
कहं वाहं विमुच्चीसं इमाओ दुक्खसंकडा।। मू. (२६०) गच्छं चिट्ठ सुवं उटुंधावं नासं पलामि उ ।
कंडुगयं किं व पक्खोडं किंवा एत्थं करेमिहं।। म. (२६१) एवं तिवग्गवावारं चिचोरु-दुक्ख-संकरें।
पविट्ठो बाढ-संखेशा आवलियाओ किलिस्सिउं॥ मू. (२६२) मुणे हुं कंडुयमेस कंडूये अन्नहा नो उवस्समे।
ता एयज्झवसाएणं गोयम निसुणेसुंजं करे। मू. (२६३) अहतं कुंथु वावाए जइनो अन्नत्य गयं भवे ।
कंडुएमाणोऽह भित्तादी अनुघसमाणो किलम्मए । म. (२६४) जइ वावाएज्जतं कुंथु कंडुयमाणो व इयरहा ।
तोतं अइरोद्दज्झाणम्मि पविटुं निच्छयओ मुणे॥ मू. (२६५) अह किलामे तओ भयणा रोद्दज्झाणेयरस्स उ।
कंडुयमाणस्स उण देहं सुद्धमट्टन्झाणं मुणे। मू. (२६६) समजे रोइज्झणट्टो उक्कोसं नारगाउयं ।
दुभ-गित्थी-पंड-तेरिच्छं अट्टज्झाणा समज्जिणे ॥ भू. (२६७) कुंथु-पद-फरिस-जणियाओदुक्खाओ उपसमिच्छया।
पच्छा-हल्लप्फलीभूते जमवत्यंतरं वए। मू. (२६८) विवन्न-मुहलावन्ने अइदीने विमण-दुम्मणे ।
सुन्ने वुन्ने य मूढ-दिसे मंद-दर-दीह-निस्ससे ।। मू. (२६९) अविस्साम-दुक्खहेऊयं असुहं तेरिच्छा-नारयं।
कम्मं निबंधइत्ताणं भमिही भव-परंपरं ।। मू. (२७०) एवं खओवसमाओतं कुंथुवइयरजं दुहं ।
कह कह विबहु किलेसेणंजइ खणमेकंतु उवसमे ।। मू. (२७१) ता मह किलेसमुत्तिणं सुहियं से अत्ताणयं ।
मन्नतो पमुइओ हिट्ठो सत्यवित्तो वि चिट्ठई ।। मू. (२७२) चिंतइकिल निव्वुओमि अहं निद्दलियं दुक्खं पिमे।
कंडुयणादीहिं सयमेव नमुणे एवं जहा मए॥ मू. (२७३) रोइज्झणगएणं इहं अट्टल्झाणे तहेव य।
संवग्गइत्ता उतंदुस्खं अनंतानंतगुणं कडं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org