________________
१४३
अध्ययनं:२, उद्देशकः२ मू. (२७४) जंचानुसमयमनवरयं जहा राई तहा दिनं ।
दुहमेवानुभवमाणस्स वीसामो नो भवेज्जमो॥ मू. (२७५)
खणं पि नरय-तिरिएसु सागरोवम-संखया।
रस-रस-विलिज्जए हिययंजंवाउच्छंतान वि ।। मू. (२७६) अहवा किं कुंथु-जणियाओ मुक्को सो दुक्ख-संकड़ा।
खीणट्ठ-कम्म-परीणामो भवेले जनुमेत्तेणेव उ॥ मू. (२७७) कुंथुमुवलक्खणं इहइंसब्ब पच्चक्ख-दुक्खदं ।।
अनुभवमाणो विजं पाणी न याणंती तेन वक्खई॥ मू. (२७८) अन्ने विउ गुरुयरे दुखे सव्वेसिं संसारिणं ।
सामन्ने गोयमा ता किं तस्स तेनोदए गरू।। मू. (२७९) हन मर जं अन्नजम्मेसुंवाया वि उ केइ भाणिरे।
तमवीहं जं फलं देजा पावं कम्मं पवुज्झयं ।। मू. (२८०) तस्सुदया बहुभवग्गहणे जत्थो ववज्जती।
तत्थ तत्थ स हम्मंतो मारिजंतो भमे सया ।। मू. (२८१) जेन पुन अंगुवंगंवा कीड-पयंगाइ-पाणिंणं।
कडि-अद्वि-पट्ठिभंगवा कीड-पयंगाइ-पाणिणं ॥ मू. (२८२) कयं वा कारियं वा वि कज्जतं वाऽह अनुमयं ।
तस्सुदया चक्कनालिवहे पीलीही सो तिले जहा ॥ मू. (२८३) न एवं नो दुवे तित्रिं वीसंतीसं न यावि य ।
संखेने वाभवग्गहणे लभते दुक्ख-परंपरं ।। भू. (२८४) असुय-मुसा-अनिट्ठ-वयणं जंपमाय-अन्नाण-दोसओ।
कंदप्प-नाहवाएणं अभिनिवेसेण वा पुरो॥ मू. (२८५) भणियं भणावियं वा विभन्नमाणं च अनुमयं ।
कोहो लोहा भया हासा तस्सुदया एयं भवे ।। मू. (२८६) मूगो पूति-मुहो मुक्खो कल्लविलल्लो भवे-भवे ।
विहल-वाणी सुयट्टो विसव्वस्थऽब्मक्खणे लभे।। मू. (२८७) अवितह-मणियं नुतं सच्चं अलिय-वयणं पि नलियं ।
जं छज्जीव-निकाय-हियं निदोसं सच्चं तयं ॥ मू. (२८८) चोरीका निष्फलं सव्वं कम्मारंभं किसादियं ।
लद्धस्थस्सा विभवे हानी अन्न-जम्म-कया इहं।।' अध्ययनं -२. उद्देशकः-२ समाप्त
-उद्देशकः३:मू. (२८९) एवं मेहुण-दोसेणं वेदित्ता थावरत्तणं।
केसेणमनंत-कालाओ मानुस-जोणि समागया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org