________________
२७०
महानिशीथ-छेदसूत्रम् -८(२)/-1१५२४ होहिइति वियप्पिऊणं कुलालेणं समपिओ से बालगो गोयमास दईयाए तीए यसमाव-नेहेणं परिवालिऊणं मानुसी कए से बालगे कयं च पामं कुलालेणं लोगानुवित्तीए सजणगाहिहाणेणं जहाणंसुसढो अन्नयाकालकमेणंगोयमा सुसाहु-संजोग-देसणापुब्वेणं पडिबुद्धेणंसुसढे पव्वइए यजावणं परम-सद्धा-संवेग-वेरग्ग-गए-अचंत-वीरूग्ग-कट्ठसुदुक्करं महाकायकेसं करेइ संजमं जयणं नयाणइअजयणादोसेणंतुसम्वत्य असंजम-पएसुणंअवरज्झेतओतस्स गुरुहिं भणियं जहा भोभोमहासत्ततएअन्नाण-दोसओ संजम-जयणं अयाणमाणेणं महंते काय-केसेसमाढत्ते नवरंजइ निघालोयणंदाऊणंपायच्छित्तंन काहिसीता सव्वमेयं निष्फलं होही ताजावणं गुरुर्हि चोइए ताव णं से अणवरयालोयणं पयच्छे से विणं गुरू तस्स तहा पायच्छित्ते पयाइ जहाणं संजम-जयणं ननूं एगंतेनेव अहनिसाणुसमयं रोद्दट्ट-ज्झाणाइविप्पमुक्के सुहज्झवसाय-निरंतरे पविहरेज अहन्नया णं गोयमा से पावमती जे केइछट्ट-ट्ठम-दसम-दुवालसद्धमास-मास-जावणं छम्मास-खवणाइए अन्नयरे वा सुमहं काय-केसाणुगए पछित्ते से णं तह त्ति समनुढे जे य उणं एगंत-संजम-किरियाणंजगणाणुगए मणोवइ-काय-जोगेसयलासव-निरोहे सज्झाय-ज्झाणावस्सगाईए असेस-पाव कम्म-रासि-निद्दहणे पायच्छित्ते सेणं पमाए अवपन्ने अवहेले असद्दहे सिढिले जावन किल किमित्यदुक्करंतिकाऊणं नतहासमनुढे अन्नयाणं गोयमाअहाउयं परिवालिऊणं से सुसढे मरिऊणं सोहम्मे कप्पेइंदसामाणिए महिटी देवेसमुप्पनेतओविचविऊणंइहईवासुदेवो होऊणं सत्तम-पुढवीए समुप्पन्ने तओउवव्वट्टे समाणे महा काए हत्थी होऊणं मेहुणा-सत्त-मानसे मारिऊणं अनंत-वणस्सतीए गयत्ति एसणं गोयमा से सुसढे जेणं । मू. (१५२५) आलोइय-निंदियगरहिएणं कय-पायच्छित्ते वि भवित्ताणं।
जयणं अयाणमाणे भमिही सुइरंतुसंसारे । म. (१५२६) से भयवंकयराओ यतेनंजयणा न विनायाजओणंतं तारिसंसुदुक्कारंकायकेस काऊणं पितहा विणं भमिहिइ सुइरंतु संसारे गोयमा जयणा नाम अट्ठारसण्हं सीलंगसहस्साणं संपुन्नाणं अखंडिय-विराहियाणं जावजीव-महन्निसाणुसमयं धारणं कसिणं संजमकिरियं अनुमन्नति तं च तेन न विन्नायंतितेणंतु से अहन्ने भमिहिइ सुइरंतुसंसारे से भयवं केणं अटेणंतंचतेनंन विन्नायंतिता सिद्धीएमनुवयंतेनवरंतुतेनंबाहिर-पानगेपरिभुत्तेबाहिरपाणग परिभोइस्सणं गोयमा बहूइ विकायकेसे निरत्थगे हवेजा जओणंगोयमा आऊ-तेऊ-मेहुणे एए तओ विमहापावट्ठाणे अबोहिदायगे एगंतेनं विवजियध्वे एगंतेनं न समायरियव्वे सुसंजएहिं ति एतेनं अटेणं तं च तेनं न विन्नाय ति से भयवं केणं अडेणं आऊ-तेऊ-मेहुणे त्ति अबोहिदायगे समक्खाए गोयमाणं सव्वमवि छक्काय-समारंभे महापावट्ठाणे किंतु आऊ-तेउकाय-समारंभेणं अनंत-सत्तोवधाए मेहुणासेवणेणंतुसंखेज्जासंखेज्ज-सतोवघाए धन-राग-दोस-मोहाणुगए एगंतअप्प-सस्थज्झवसायत्तमेव जम्हा णं एवं तम्हाओ गोयमा एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव न धारेज्जा तयभावे अवसेसमहब्बय-संजमट्ठाणस्स अभावमेव जम्हाएवं तम्हासब्बी विराहिअसामन्ने जओएवंतओणंपवत्तियसंमग्गपणासित्तेणेव गोयमा तं किं किंपि कम्मं निबंधेजा जेणं तु नरय-तिरिय-कुमानुसेसु अनंत-खुत्तो पुणो पुणो धम्मो ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org