Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
५० २३.३-२५.१; टी० ५० ६२-६५] सवृत्तिके कविदर्पणे
___ 'उक्केर 'त्ति उत्करः । 'वल्युत्करपर्यन्ताश्चर्ये वा' (हे० ८.१.५८)। तथा द्विपद्येव गुरुणैकेनाधिका आरनालम् । उपान्त्यलघुना पुनरूना कामलेखा । ते अप्येवमुदाहार्ये ॥ २४.२ ॥
रासावलयं पो अजटगणो पो तो य; वत्थुवयणे तु । पगणो अजटो मज्झकटगणो अजटो य पगणो य ॥२५॥ [रासावलयं पः अजटगणः पः तश्च; वस्तुवदने तु ।
पगणो अजटो मज्झकटगणो अजटश्च पगणश्च ॥ २५॥] ___ एकः षण्मात्र एको जगणरहितश्चतुर्मात्रः एकः षण्मात्र एकः पञ्चमात्रश्च रासावलयम् । वस्तुवदने त्वेकः षण्मात्र एको जगणरहितश्चतुर्मात्र एको मध्यकश्चतुर्मात्र एको जगणरहितश्चतुर्मात्र एकः षण्मात्रश्च । वस्तुकमित्यन्ये । लघुषोडशकाद् द्विद्विलघुवृद्धया चेदमेकचत्वारिंशद्विधम् । यदाह
वंसो वित्तो बालो बाहो वामो बलाहओ विंदो । विद्धो विसो विसालो विसारओ वासरो वेसो ॥ ६२ ॥ तुंगो रिंगो भिंगो भिंगारो भीसणो भवो भालो । भद्दो भग्गो भट्टो भीरू तत्तो भडो भसलो ॥६३ ॥ अलओ वलओ मलओ मंजीरो मयमयो मओ माणी। महणो मसिणो मउलो महो मुहो मइहवो मुहलो ॥ ६४ ॥ एए नामनिबद्धा चउवीसकला हवंति वत्थुवया । सोलहलहुआउ लहूहिं वढमाणेहिं दोदोहिं ॥ ६५ ॥ [एते नामनिबद्धाः चतुविंशतिकला भवन्ति वस्तुवदनाः ।
षोडशलघुकालघुभ्यां वर्धमानाभ्यां द्वाभ्यां द्वाभ्याम् ॥६५॥] रासावलयपूर्वार्धं वस्तुवदनकोत्तरार्धं यद्वा वस्तुवदनपूर्वार्ध रासावलयोत्तरार्धमिति द्विधापि संकीर्णाख्यं छन्दः ॥२५॥ उदा०-ढक्कपडहपडुपडिरवमुहरासावलउ
बहुबलबहलियहलवोलाउलसुरनिलउ । तुह आगमणु नियवि निव भयभिंभलनयणु
निय वि नियंबिणि चइवि पलाइउ वेरियणु ॥२५.१॥ [रासावलओ] । [ढक्कापटहपटुप्रतिरवमुखराशावलयं
बहुबलबहलितकलकलाकुलसुरनिलयम् । तवागमनं दृष्ट्वा नृप भयविह्वललोचन:
निजामपि नितम्बिनीं त्यक्त्वा पलायितो वैरिजनः ।। २५.१ ॥] 'मुहरासावलउ'त्ति मुखरितदिक्चक्रम् । 'हलवोलु 'त्ति कलकलः । 'नियवि 'त्ति दृष्ट्वा । 'नियवि 'त्ति निजा अपि ॥ २५.१॥

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230