________________
APPENDIX II
श्रीरत्नशेखरसूरिविरचितः छन्दःकोशः।
This edition of the Chandaḥkośa based on four mss., three of which also contain the commentary of Chandrakirti. These three are A = No. 75 of 1873-1874%3; this has 23 folios and is dated Samvat 1931, but also contains the date of its original, namely, Sam. 1624; B = No. 448 of 1892-1895. This has 24 folios and is dated Samvat 1697, C = No. 591 of 1884-1886. This has only 13 folios and is dated Samvat 1667. My earlier edition at the Journal, University of Bombay, Nov. 1933 was based on these three mss. For the present edition I have consulted one more
ms., which contains only the text. It is No. 74 of 1873-1874. All the four mss. belong to the Bhandarkar Oriental Research Institute, Poona.
In noting down the variants I have neglected orthographical differences in the mss. Thus I have adopted the dental na both at the commencement of a word and in the conjunct nna, except in the case of the conjunct nna which is caused by metrical reasons from the original na. Similarly the u ending of nom. accu. sing, and the yaśruti are regularized except where all the four mss. have consistently the aending or the absence of the yaśruti. Obvious scribal errors are neglected. In the variants noted below, the first figure refers to the number of the stanza and the second to that of the Pāda or the line. Usually, only the word with changed spelling is reproduced. But when the variant entirely differs, or, when otherwise necessary, the word in whose place the variant occurs is also given.
In noting have adopted bent in the case Similarly the
for
आजोयणट्टियाणं सुरनरतिरियाण हरिससंजणणी । सरससरवन्नछंदा सुमहत्था जयउ जिणवाणी ॥१॥ भूचंदक्कमरुग्गणा मभजसा सव्वाइमज्झंतगा
गीयाईसु कमा कुणंति सुसिरिं कित्तिं च रोयं भयं । सग्गंभोगिणिखेसरा नयरता सव्वाइमझंतला
आउबुद्धिविणासदेसगमणं कुवंति निःसंशयं ॥ २ ॥
नमामि परमं ज्योतिस्तमःपारे प्रतिष्ठितम् । यत्र विश्वावकाशस्य तमसो नास्ति गोचरम् ।। १ ।। छन्दःकोशाभिधस्यास्य सूरिश्रीरत्नशेषरैः ।
कृतस्य क्रियते टीका बोधनायाल्पमेधसाम् ॥ २ ॥ सरसस्वराः षड्जादयो, वर्णा अकारादयः, छन्दांसि अनुष्टुप्प्रभृतानि । सरसानि स्वरवर्णच्छन्दांसि यस्यां सा ॥१॥ इह च्छन्दो द्विधा। मात्राच्छन्दो वर्णच्छन्दश्च । तत्र मात्राणां लघुदीर्घादिवर्णजनितत्वेन प्रथम वर्णच्छन्दोनिरूपणाय वर्णात्मकान् गणान् विवक्षुः प्राकृतभाषानिबद्धशार्दूलविक्रीडितच्छन्दसा प्राकृते साटक इति नाम च्छन्दसा तेषामेव लक्षणस्वामिफलान्याह--भूचंद० । गीआईसुत्ति । गीतं ध्रुवमण्ठादिमयं तथा आदिशब्दात् षट्पदादिषु प्रथमस्थानपतिताः सन्तः एते क्रमादनु क्रमेण एतानि फलानि कुर्वन्ति । सग्गंभोगिणि इत्यादि । स्वर्गः सुरालयः अम्भः पानीयं तथा अभिर्वह्निः खमाकाशं एते ईश्वराः स्वामिनो येषां ते ॥ २॥