Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 184
________________ ११५ App. II-जिनप्रभीयम् सोमगुणेहि पावइ न तं नवसरयससी तेउगुणेहि पावइ न तं नवसरयरवी । रूवगुणेहि पावइ न तं तियसगणवई सारगुणेहि पावइ न तं धरणिधरवई॥ १७॥ खिज्जिययं । [Khijjiyaya is another name of the Varna Vrtta called Vamsapatrapatita, for which see KD. 4.84.] टगणचउक्कं लहुगुरु पायतिए टगणतगणटगणदुगं । लहुगुरु तुरिए जाणह ललिययनामंमि छंदंमि ॥ १८ ॥ तित्थवरपवत्तयं तमरयरहियं धीरजणथुयच्छियं चुयकलिकलुसं । संतिसुहपवत्तयं तिगरणपयओ संतिमहं महामुणिं सरणमुवणमे ।। १८ ॥ ललिययं । [Visama Catuspadi, where Pādas 1 to 3 are equal and contain 4x4, IS each and the 4th Pada has 4, 5, 4, 4, IS.] टप्पणगं ज लहुगुरू पत्तेयं सत्तवीस मत्ताओ। किसलयमालाछंदं जाणह छंदेसु निद्दिष्ठं ॥ १९॥ विणओणयसिररइयंजलिरिसिगणसंथुयं थिमियं विबुहाहिवधणवइनरवइथुयमहियच्छियं बहुसो । अइरुग्गयसरयदिवायरसमहियसप्पभं तवसा गगणंगणविहरणसमुइयचारणवंदियं सिरसा ॥ १९॥ किसलयमाला । [Sama Catuspadi: A Pada has 4 X 5, ISI, IS = 27 Mātrās.] लहुचदुग टगण लहुगुरु; तदुगं लहुगुरु; पगण ट लहुगुरुगा। चदुगं टणगो लहुगुरु तेरकलं सव्वओ सुमुहछंदं ॥२०॥ असुरगरुलपरिवंदियं किंनरोरुगनमंसियं । देवकोडिसयसंथुयं समणसंघपरिवंदियं ॥ २० ॥ सुमुहं । [Sama Catuspadi : Each Pada has 13 Matras; but the scheme is different in different Pādas as the definition understands : Thus 1st : III, III, 4, IS; 2nd : 5, 5, IS; 3rd : 6, 4, IS; 4th : 3, 3, 4, IS.] दुलहुगुरू दुलहुगुरू पत्तेयं विज्जुविलसियं छंदं ॥ २१ ॥ अभयं अणहं । अरयं अरुयं ।। अजियं अजियं । पयओ पणभे ॥ २१ ॥ विज्जुविलसियं । [A Sama Catuspadi : Each Pada has IIS, IIS. It is virtually a Varna Vrtta.]

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230