________________
११५
App. II-जिनप्रभीयम् सोमगुणेहि पावइ न तं नवसरयससी
तेउगुणेहि पावइ न तं नवसरयरवी । रूवगुणेहि पावइ न तं तियसगणवई
सारगुणेहि पावइ न तं धरणिधरवई॥ १७॥ खिज्जिययं ।
[Khijjiyaya is another name of the Varna Vrtta called Vamsapatrapatita, for which see KD. 4.84.]
टगणचउक्कं लहुगुरु पायतिए टगणतगणटगणदुगं । लहुगुरु तुरिए जाणह ललिययनामंमि छंदंमि ॥ १८ ॥ तित्थवरपवत्तयं तमरयरहियं
धीरजणथुयच्छियं चुयकलिकलुसं । संतिसुहपवत्तयं तिगरणपयओ
संतिमहं महामुणिं सरणमुवणमे ।। १८ ॥ ललिययं । [Visama Catuspadi, where Pādas 1 to 3 are equal and contain 4x4, IS each and the 4th Pada has 4, 5, 4, 4, IS.]
टप्पणगं ज लहुगुरू पत्तेयं सत्तवीस मत्ताओ। किसलयमालाछंदं जाणह छंदेसु निद्दिष्ठं ॥ १९॥
विणओणयसिररइयंजलिरिसिगणसंथुयं थिमियं
विबुहाहिवधणवइनरवइथुयमहियच्छियं बहुसो । अइरुग्गयसरयदिवायरसमहियसप्पभं तवसा
गगणंगणविहरणसमुइयचारणवंदियं सिरसा ॥ १९॥ किसलयमाला । [Sama Catuspadi: A Pada has 4 X 5, ISI, IS = 27 Mātrās.]
लहुचदुग टगण लहुगुरु; तदुगं लहुगुरु; पगण ट लहुगुरुगा। चदुगं टणगो लहुगुरु तेरकलं सव्वओ सुमुहछंदं ॥२०॥
असुरगरुलपरिवंदियं
किंनरोरुगनमंसियं । देवकोडिसयसंथुयं
समणसंघपरिवंदियं ॥ २० ॥ सुमुहं ।
[Sama Catuspadi : Each Pada has 13 Matras; but the scheme is different in different Pādas as the definition understands : Thus 1st : III, III, 4, IS; 2nd : 5, 5, IS; 3rd : 6, 4, IS; 4th : 3, 3, 4, IS.]
दुलहुगुरू दुलहुगुरू पत्तेयं विज्जुविलसियं छंदं ॥ २१ ॥
अभयं अणहं । अरयं अरुयं ।।
अजियं अजियं । पयओ पणभे ॥ २१ ॥ विज्जुविलसियं । [A Sama Catuspadi : Each Pada has IIS, IIS. It is virtually a Varna Vrtta.]