SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ११५ App. II-जिनप्रभीयम् सोमगुणेहि पावइ न तं नवसरयससी तेउगुणेहि पावइ न तं नवसरयरवी । रूवगुणेहि पावइ न तं तियसगणवई सारगुणेहि पावइ न तं धरणिधरवई॥ १७॥ खिज्जिययं । [Khijjiyaya is another name of the Varna Vrtta called Vamsapatrapatita, for which see KD. 4.84.] टगणचउक्कं लहुगुरु पायतिए टगणतगणटगणदुगं । लहुगुरु तुरिए जाणह ललिययनामंमि छंदंमि ॥ १८ ॥ तित्थवरपवत्तयं तमरयरहियं धीरजणथुयच्छियं चुयकलिकलुसं । संतिसुहपवत्तयं तिगरणपयओ संतिमहं महामुणिं सरणमुवणमे ।। १८ ॥ ललिययं । [Visama Catuspadi, where Pādas 1 to 3 are equal and contain 4x4, IS each and the 4th Pada has 4, 5, 4, 4, IS.] टप्पणगं ज लहुगुरू पत्तेयं सत्तवीस मत्ताओ। किसलयमालाछंदं जाणह छंदेसु निद्दिष्ठं ॥ १९॥ विणओणयसिररइयंजलिरिसिगणसंथुयं थिमियं विबुहाहिवधणवइनरवइथुयमहियच्छियं बहुसो । अइरुग्गयसरयदिवायरसमहियसप्पभं तवसा गगणंगणविहरणसमुइयचारणवंदियं सिरसा ॥ १९॥ किसलयमाला । [Sama Catuspadi: A Pada has 4 X 5, ISI, IS = 27 Mātrās.] लहुचदुग टगण लहुगुरु; तदुगं लहुगुरु; पगण ट लहुगुरुगा। चदुगं टणगो लहुगुरु तेरकलं सव्वओ सुमुहछंदं ॥२०॥ असुरगरुलपरिवंदियं किंनरोरुगनमंसियं । देवकोडिसयसंथुयं समणसंघपरिवंदियं ॥ २० ॥ सुमुहं । [Sama Catuspadi : Each Pada has 13 Matras; but the scheme is different in different Pādas as the definition understands : Thus 1st : III, III, 4, IS; 2nd : 5, 5, IS; 3rd : 6, 4, IS; 4th : 3, 3, 4, IS.] दुलहुगुरू दुलहुगुरू पत्तेयं विज्जुविलसियं छंदं ॥ २१ ॥ अभयं अणहं । अरयं अरुयं ।। अजियं अजियं । पयओ पणभे ॥ २१ ॥ विज्जुविलसियं । [A Sama Catuspadi : Each Pada has IIS, IIS. It is virtually a Varna Vrtta.]
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy