________________
App. III जिनप्रभीयम् चगणो टगणचउक्कं गुरू तहा ललिययं अवरं ॥३२॥
छत्तचामरपडागयजवमंडिया
झयवरमगरतुरयसिरिवच्छसुलंछणा । दीवसमुद्दमंदरदिसागयसोहिया
सत्थियवसहसीहरहचकवरंकिया ॥ ३२ ॥ ललिययं । [This is another Lalitaka; see above on v. 18. The present one is a Sama Catuspadi, each Pada having 21 Matras distributed as follows: 3, 4 X 4, S. The constitution of the Galitaka of KD. 2. 23 is slightly different, but is quite applicable to our stanza. It is 5, 5, 4,4,3; f. also VJS. IV. 89] टचउक्के नवबारसलहुहिं सा वाणवासिया होई ॥ ३३ ॥
सहावलट्ठा समप्पइट्ठा
अदोसदुद्दा गुणेहि जिहा। पसायसिट्ठा तवेण पुट्ठा
सिरीहि इट्ठा रिसीहि जुठा ॥३३॥ वाणवासिया। [Vänavāsikā is one of the metres of the Mātrāsamaka group dealt with at KD. 2. 19-20. Its Pada has 16 Mātrās divided into four Caturmätras, where the 9th and 12th Mātrās are represented by short letters.]
अडकल रगणो लहुगुरु सव्वेहि तहवरंतिया होई ॥ ३४ ॥
ते तवेण धुयसव्वपावया
सव्वलोयहियमूलपायवा। संथुया अजियसंतिपायवा
तु मे सिवसुहाण दायया ॥ ३४ ॥ अवरंतिया । [Aparāntikā is a Sama Catuşpadi, derived from the even Pādas of the Vaitaliya; cf. KD. 5. 7. Its Pada has : 8, SIS, IS.]
एवं तवबलविउलं थुयं मए अजियसंतिजिणजुयलं । ववगयकम्मरयमलं गयंगयं सासयं विउलं ॥ ३५ ॥ गाहा । तं बहुगुणप्पसायं मुक्खसुहेण परमेण अविसायं । नासेउ मे विसायं कुणउ य परिसा वि य पसायं ।। ३६ ।। गाहा । तं मोएउ य नंदि पावेउ य नंदिषेणमभिनंदिं ।
परिसा वि य सुहनंदिं मम य दिसउ संजमे नंदिं ॥ ३७॥ गाहा । [For Gāthā, see above on vv. 1 and 2. Mark, however, the Antya Yamaka, which is found even in v. 2.]
कविदर्पणमुपजीव्य प्रायेण च्छन्दसामिह स्तोत्रे । स्वपरोपकारहेतोरभिदधिरे लक्षणानि मया ॥३५॥
। इति जिनप्रभीयटीकान्तर्गत-छन्दोलक्षणानि ।