Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 170
________________ App. II-छन्दकोशः लहू सोलसा दीह बत्तीस दिने असी मत्त चोवीस दूबार वन्ने । अयं ममणीभो भुयंगप्पयाओ यगण्णेहिं संजुत्तो छंदरामओ ॥ ९ ॥ मत्त अस्सीइ रग्गण्णसंजुत्तयं । दीह बत्तीस जोएह नीरुत्तयं । सव्वछंदाण मज्झमि अइसोहणं 'अज्जुणो जंपए कामिणीमोहणं ॥ १० ॥ जाणेहु सट्टाई चालीस वनाई चंदू लहू दीह दोतीस पुन्नाई । अस्सीई मत्ताई तग्गण्णु जाणेइ छंदं पि मेणाउलं अल्हु जंपेइ ॥ ११ ॥ जसु पइपइहिं निबंधु मत्त चउवीसइ किज्जइ अक्खरडंबर सरसु सुद्ध तं छंदु भणिज्जइ । छक्कलु आइहि होइ चारिचउकलसंजुत्तउ दुक्कलु अंति निरुत्तु गुल्हकवि एरिस वुत्तउ ॥ बावन्नसउवि मत्तइ रयहु उल्लालइ सरिसउ गणहु छप्पयनिबंधु एरिसु हवइ काई गंथ गंथिय मुणहु ॥ १२॥ सुच्चिय छप्पयबंधु चरम उल्लालइ वज्जिउ वत्थुयनामि हवेइ छंदु चहुंचहुं पइ सज्जिउ । सो पुणु देसीभाससरसबहुसहसमाउल रोडकनामि पसिद्ध छंदु कवि पढहिं रसाउल ॥ १३ ॥ एवमशीतिर्मात्राः चउवीसत्ति चतुर्विंशतिः दूबारत्ति द्विगुणिताः अष्टचत्वारिंशद्वर्णा भवन्ति ।। ९॥ अर्जुनो नाम कविः कामिनीमोहनं नाम च्छन्दो जल्पति । अत्र छन्दसि इकारपर-उकारपरश्च अकार इकारेण उकारेण च सह दीर्घत्वमायातीत्याम्नायः । तेन 'अइ' इति वर्णो दीर्घरूपो गण्यते ॥ १०॥ यत्र साष्टानि अष्टाधिकानि चत्वारिंशदक्षराणि । तत्रापि चंदुत्ति चन्द्रकलाः षोडश तत्प्रमिता लघुवर्णाः । तच्छन्दो मदनाकुलं नाम अल्हुत्ति अर्जुनः कविर्जल्पति ॥११॥ इति वर्णच्छन्दांसि गणोदाहरणेन निरूप्य मात्राछन्दांस्याह । तत्रादौ षट्पदं निरूपयति-जसु० । एवं चतुषु पादेषु मात्राः ९६ ततः षट्पञ्चाशन्मात्रारूपं उल्लालकं भवति । एवं द्विपञ्चाशदधिकशत १५२ मात्राभिः कृतं तथाभूतं उल्लालकसहितं यत् षट्पदाख्यं छन्दस्तस्य बन्ध ईदृशो भवति। अहो ग्रन्थिकाः संस्कृतकाव्यवेत्तारो यूयं किं जानीत । अपभ्रंशस्य सांस्कृतिकैरनादृतत्वात् तत्प्रत्यवज्ञावचनमिदम् ॥१२॥ वस्तु नाम छन्दः रोडकं नाम छन्दः रसाउलछन्दः एवं नामत्रिकमस्य छन्दसः ॥ १३ ॥ ९.२ चउवीस ACD; ३ भुयंगप्पयावो D. १०.२ जोएहु D; ३ सोल for सव्व, ए for अD. ११.१ सुद्धाई for सट्ठाई AD; ३ जाणेहु D. १२.१ चउवीसहं D; ३ चउकालहि सं. D; ४ एरस D; एरिसि B; ५ रइवि for रयहु AD; . ६ छप्पयबंध ABC; एरिसो B; एरिस C. १३.१ सुच्चिउ; उल्लालयवजउ D; २ वत्थुवनामि D; चउंचउं B; ३ देसियभास D; ४ नाम for नामि CD.

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230