________________
११२
.
सवृत्तिकः कविदर्पणः लहुदु-गुरु-टगणछक्कं सब्वेसु पएसु पढमतइयंमि । दुचउत्थे जमियमिणं आलिंगणयमि छंदंमि ॥५॥ किरियाविहिसंचियकम्मकिलेसविमुक्खयरं
अजियं निचियं च गुणेहि महामुणिसिद्धिगयं । अजियस्स य संतिमहामुणिणो वि य संतिकरं
सययं मम निव्वुइकारणयं च नमसणयं ॥ ५ ॥ आलिंगणयं । [Sama-Catuspadi : A Pada has 6 taganas, i.e., Caturmatras, each consisting of 2 short followed by 1 long letter. Yamaka of 1st with 3rd, 2nd with 4th].
पुरिसा जइ दुक्खवारणं
जइ य विमग्गह सुक्खकारणं । अजियं संतिं च भावओ
अभयकरे सरणं पवज्जहा ॥ ६॥ मागहिया । [See above on v. 4].
लहुतगणचउग-गुरुणो पायतिए, लहुयतदुग-टगणदुर्ग। लहुतगणो पंतगुरू संगययं रइयअणुपासं ॥७॥
अरइरइतिमिरविरहियमुवरयजरमरणं
सुरअसुरगुरुलभुयगवइपयउपणिवइयं । अजियमहमवि य सुनयनयनिउणमभयकरं
सरणमुवसरिय भुविदिविजमहियं सययमुवणमे ॥७॥ संगययं ।
mátrasada 4 contains twana with all shot
[Visama Catuspadi : Pādas 1 to 3 contain four taganas i.e. Pancamātras each containing all short letters, and a long letter at the end. Pāda 4 contains two taganas (5X2) with all short letters, two taganas (4 X 2), one tagana with all short letters, and a long letter at the end. Out of the two taganas, the 1st is Sarvalaghu, the 2nd is Madhyaguru).
गुरुलहुदुटगणपणगं गुरू य सोवाणयं समपएहिं ॥८॥
तं च जिणुत्तममुत्तमनित्तमसत्तधरं
अज्जवमद्दवखंतिविमुत्तिसमाहिनिहिं । संतिकरं पणमामि दमुत्तमत्तित्थयरं
संतिमुणिं मम संतिसमाहिवरं दिसउ॥८॥ सोवाणयं । [Sama Catuspadi : This is really a Varna Vrtta. Each Pāda contains five Taganas i.e., Caturmatras, each consisting of a long letter followed by two short ones, i.e. virtually 5 Bhaganas, and a long letter at the end of all].
त-च-प-त-टदुगं तदुगं पो टचउक्कं त-च-ततिग-गुरुगो । च दु, टो, च चउ, ट, चदुर्ग, त, च तिन्नि, ट एगदस य, गुरु वेढो ॥९॥