Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
१०२
सवृत्तिकः कविदर्पणः
नरायपाय वीस मत्त चारि मत्त अग्गला ठविज्जयंति सोलसाई अक्खराई निम्मला । लहू य भट्ट दीह अट्ठ एरिसो पसिद्धओ नरायनाम सोमकंतु गोसलेण दिट्ठओ ॥ १४ ॥
पए पर सु तीस मत्त वीसवन्नजुत्तओ ठविज्जए
विसुत्तरो सओ विमत्त इक्कमेलि ठामि ठामि किज्जए । सुसुद्ध छंदु सुक्खकंदु लोणंददायरो सु चामरो नरायनाम अज्जुणेण भासिओ सु तत्थ पंचचामरो ॥ १५ ॥
1
मिलाहि पयासम मत्तविसेसण होइ तहिं चिय चारि भणू
मत बतीस तीस थ मेलवि अट्ठहि ठामि ठवे सगणू । गणु अन्न न लिज्जइ सोवि ठविज्जइ तं फुडु जाणि निभंति करी करिजम विसाइ पाइण पाइण सुट्रुवि छंदु वि तंजि परी ॥ १६ ॥
मस हुवइ चउरासी चउपय चारिकल
तेसठि जोणि निबंधी जाणहु चहुयदल |
पंचकलु वज्जिज्जहु गणु सुटुवि गणहु
सो वि अहाण छंदु जि महियलि बुह मुणहु ॥ १७ ॥
अडवीस मत्त निरुत्त जहि पयबंधु सुंदरु दीसए
सउ बारहुत्तर मत्त चहुपई मेलु जत्थ गवीसए ।
जो अत्थलीउ जमगढ गोसलेण पयासिओ
सो छंदु गीय मुहुगुणियण विमलमइहि जु भासि ॥ १८ ॥
se नाराचकस्य बहवो भेदाः सन्ति तत्रायं सोमकान्तनाराचः ॥ १४ ॥ तत्पञ्चचामरं नाम नाराचकं छन्दः अर्जुनेन कविना भाषितम् ॥ १५ ॥ भणु इति द्वितीयः पुनरर्थः । श्र इति पूरणे । विसाइणत्ति प्राकृतत्वात् विशिष्टेन पादेन । तंजि परीत्ति तयैव रीत्या || १६ || तत्रापि प्रतिपादे एकविंशतितमी मात्रा लघुरूपा भवति । एवं चतुर्ष्वपि पादेषु प्रान्ते चत्वारः कलाः । अत्रापि पादे पादे प्रान्ते लघुत्रयं भवत्येवेत्याम्नायः। इह सत्रिभागमात्राया योनिसंज्ञा कल्पितास्ति कविभिः । वक्ष्यति च ' छंदाणं ' (०७३) । तदाभाणकं नाम छन्दः ॥ १७ ॥ यदर्थेन लीनं श्लिष्टं यमकशुद्धं गोसलाख्येन कविना प्रकाशितं तच्छन्दो गीतानामकम् । पादपूरणे। इति गीताछन्दः ॥ १८ ॥
१४.१ दीह for वीस; २ सोडसाई D. १५०३ सहामरो D; सुचामरो B; मुझामरो C. १६०१ पयासण for पयासम D; होहि for होइ AD; तहंचिय D; २ मेलिवि अट्ठथ ठाम D; ३ अण्ण ण A; अण्णु न D; सोइ for सोवि AD; सो for तं D; निभंतकरी B; ४ विसायण पायण पायण B; सुद्धवि D. १७.१ होहि for हुवइ D; चउपर C; २ तेसट्ठि D; निबद्धा B; निबद्धी C; ३ सुद्घवि for सुट्ठवि D; ४ मुहाणउ AD; बहु for बुह AC. १८०१ चउपय for जहिं पय D; २ चउपयमेल D; ३ जमकसु AD; ४ सु for जु D.

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230