SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०२ सवृत्तिकः कविदर्पणः नरायपाय वीस मत्त चारि मत्त अग्गला ठविज्जयंति सोलसाई अक्खराई निम्मला । लहू य भट्ट दीह अट्ठ एरिसो पसिद्धओ नरायनाम सोमकंतु गोसलेण दिट्ठओ ॥ १४ ॥ पए पर सु तीस मत्त वीसवन्नजुत्तओ ठविज्जए विसुत्तरो सओ विमत्त इक्कमेलि ठामि ठामि किज्जए । सुसुद्ध छंदु सुक्खकंदु लोणंददायरो सु चामरो नरायनाम अज्जुणेण भासिओ सु तत्थ पंचचामरो ॥ १५ ॥ 1 मिलाहि पयासम मत्तविसेसण होइ तहिं चिय चारि भणू मत बतीस तीस थ मेलवि अट्ठहि ठामि ठवे सगणू । गणु अन्न न लिज्जइ सोवि ठविज्जइ तं फुडु जाणि निभंति करी करिजम विसाइ पाइण पाइण सुट्रुवि छंदु वि तंजि परी ॥ १६ ॥ मस हुवइ चउरासी चउपय चारिकल तेसठि जोणि निबंधी जाणहु चहुयदल | पंचकलु वज्जिज्जहु गणु सुटुवि गणहु सो वि अहाण छंदु जि महियलि बुह मुणहु ॥ १७ ॥ अडवीस मत्त निरुत्त जहि पयबंधु सुंदरु दीसए सउ बारहुत्तर मत्त चहुपई मेलु जत्थ गवीसए । जो अत्थलीउ जमगढ गोसलेण पयासिओ सो छंदु गीय मुहुगुणियण विमलमइहि जु भासि ॥ १८ ॥ se नाराचकस्य बहवो भेदाः सन्ति तत्रायं सोमकान्तनाराचः ॥ १४ ॥ तत्पञ्चचामरं नाम नाराचकं छन्दः अर्जुनेन कविना भाषितम् ॥ १५ ॥ भणु इति द्वितीयः पुनरर्थः । श्र इति पूरणे । विसाइणत्ति प्राकृतत्वात् विशिष्टेन पादेन । तंजि परीत्ति तयैव रीत्या || १६ || तत्रापि प्रतिपादे एकविंशतितमी मात्रा लघुरूपा भवति । एवं चतुर्ष्वपि पादेषु प्रान्ते चत्वारः कलाः । अत्रापि पादे पादे प्रान्ते लघुत्रयं भवत्येवेत्याम्नायः। इह सत्रिभागमात्राया योनिसंज्ञा कल्पितास्ति कविभिः । वक्ष्यति च ' छंदाणं ' (०७३) । तदाभाणकं नाम छन्दः ॥ १७ ॥ यदर्थेन लीनं श्लिष्टं यमकशुद्धं गोसलाख्येन कविना प्रकाशितं तच्छन्दो गीतानामकम् । पादपूरणे। इति गीताछन्दः ॥ १८ ॥ १४.१ दीह for वीस; २ सोडसाई D. १५०३ सहामरो D; सुचामरो B; मुझामरो C. १६०१ पयासण for पयासम D; होहि for होइ AD; तहंचिय D; २ मेलिवि अट्ठथ ठाम D; ३ अण्ण ण A; अण्णु न D; सोइ for सोवि AD; सो for तं D; निभंतकरी B; ४ विसायण पायण पायण B; सुद्धवि D. १७.१ होहि for हुवइ D; चउपर C; २ तेसट्ठि D; निबद्धा B; निबद्धी C; ३ सुद्घवि for सुट्ठवि D; ४ मुहाणउ AD; बहु for बुह AC. १८०१ चउपय for जहिं पय D; २ चउपयमेल D; ३ जमकसु AD; ४ सु for जु D.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy