Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 165
________________ सवृत्तिकः कविदर्पणः गयरहतुरंगपाइक्कजोहनामेहिं जाण चउमत्ता । बहुविविहपहरणाणं पंचगमत्तं पिहुलसोणि ॥ ७७ ॥ दुवईलक्खणं जहा पढमगणे कलछक्कं चउक्कला पंच हुंति कमलंता। गुरुमज्झसव्वलहुआ दुवईए बीयछटुंसा ॥ ७८ ॥ उदाहरणं जहा उब्भडभिउडिभंगतडवियडवियप्पकरालभालयं निहरदंतदट्ठउठुट्टियसोणियपंकिलालयं । दठवड्ढयसरोसहुंकारपुरःसरकेसकड्ढणं कुणउ नरिंद तुज्झ बहु संगमसंगरमिड्ढिवड्ढणं ॥ ७९ ॥ वत्थुओ जहा दो वेया सिहिजुयलं जुयाइं दुन्निउ दुगं च वत्थुयओ । दिवड्ढछंदलक्खणं जहा पनरसतेरसपनरसतेरसजुत्तो दिवढछंदो ॥ ८ ॥ वत्थुओदाहरणं जहा कुंभिकुंभविब्भमह कवण थणकलसह उप्पम इंदीवरदलसमह कवण नयणह सारिच्छिम । पारिजायलयनिभह भुअह कहि कवणह चंगिम सीयएवि रुवस्स तुज्झ वन्निण कसु अग्गिम ॥ इअ भणइ राउ दहरहतणउ वणिवणि विलवंतउ करुणु । अहवा न वुझु जं जीवियउ जंजि तं जि विम्हियकरणु ॥ ८१ ॥ (यतः चन्द्राननछन्दसि धनुःकरवालमुद्गरतोमराणां नामानि गृहीतानि अत एवात्र गाथायां संज्ञा दर्शिता E। अत्रैतत्पञ्चमात्रिक [read चतुर्मात्रिक] संज्ञां दर्शयन्नाह--गयरहेति । तद्यथा सर्वगुरुर्गजः । आदिगुरुः रथः । अन्तगुरुस्तुरंगः। मध्यगुरुः पदातिः। सर्वगुरुयोधः A. But this is arbitrary; the stanza is from Virahanka's Vrttajatisamuccaya I. 17 ) ॥७७॥ कमलंता गुरुपर्यन्ताः ॥७८ ॥ (वत्थुयच्छन्दसि पदे पदे चतुर्विंशतिर्मात्रा भवन्तीति तात्पर्यम् । वत्थुयदिवद्वियोर्मीलने षट्पदबन्धः स्यात् E) ॥ ८०॥ अथवा न चुज्जं यज्जीवति सीतावियोगे तद्विस्मयकरं च(चु)ज्जं आश्चर्यकारि किं न भवति । अपि तु भवत्येव ॥ ८१॥ ७८.१ कलुछकं F; ३ लहुया DF; ७९.१ for वियप्प C has कडप्प; D विलप्प; F विप्पड; २ दिठुरदंत FG; ३ दिढवढिय FG; ८०.१ जुअलं DF; ४ दिवड्ढछंदो DFG; ८१.१ विन्भममह D; २ दलसम कवण D; ३ भुअहं D; ४ कसु वन्निण AB; ५ इउ for इअ F; ६ वुज्ज A; चुज्जु FG; जउ जीवियउ G.

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230