Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सवृत्तिका कविदर्पणः गाहिणि बासठ्ठीए चउसट्ठीए य खंधओ भणिओ।
एए छव्व विगप्पा गाहाछंदे विणिहिट्ठा ।। ६३ ॥ गाहो जहा
वहति गमणदियहा जं भणियं तं खमिज्जासु ।
अम्हं चिय नत्थि गुणा दोसा विय संभरिज्जासु ॥ ६४ ॥ गाहोदाहरणं जहा
जिणधम्मो मोक्खफलो सासयसोक्खो जिणेहिं पन्नत्तो ।
नरसुरसुहाइं अणुसंगयाइं इह किसि पलालं व ॥६५॥ उग्गाहो जहा
थोसामि सव्वजगजीवबंधवं अट्टकम्मनिम्महणं । सुरअसुरनागमहियं संतिजिणं सयललोयसंतिकरं ॥६६॥
अन्नं च
जइ वाससयं गोवालिया कुसुमाणि य बंधइ मालिया। ता किं सहावधियगंधिया कुसमेहिं होइ सुगंधिया ॥६७॥
गाहिणी जहा
निवडियधारानिवहो जस्स निरुद्धो फणिंदमउडेहिं ।
तं सुरमुइंदमुहलियनाइणिगिज्जतमंगलं पासजिणं ॥ ६८ ॥ खंधओ जहा
नमह भुयइंदभासुरवियडफडाडोयखलियविसहरसलिलं । पहयमुइंदामुहलियनागिणिगिजंतमंगलं पासजिणं ॥ ६९ ॥
गमनदिवसा वर्तन्ते ॥ ६४ ॥ अणुसंगयाइं प्रसंगागतानि । यथा इह भूतले कृषिपलालवत् । यथा कृषिरन्ननिष्पत्तिफलाय क्रियते तत्रापि पलालादिकं वस्तु चारिरूपं प्रसंगनैव भवति तथा । (इह जिनधर्मे कृषौ पलालमिव E)॥ ६५ ॥ (विगाथा यथा थणदोहलिया बालोदाहरणं ज्ञेयम् E)। विगाथा यथा--पण० जिणाण चलणे पुनः पुनः प्रणमत । किं० चलणे । प्रगतसुरेश्वरशीर्षे मुकुटकोटिमिश्रीकृते । किं० जिनानां संसारसमुद्रपोतप्राप्तानाम् ।। But none of the other five mss. seems to contain an example of Vigāthā; E merely refers to v. 27 above. तस्या मनो घृतगन्धेन युज्यते न तु कुसुमेषु । (तत्किं अपि तु न किमपीत्यर्थः। स्वभावधतगन्धिका सा कुसुमैः सुगन्धिका न भवति । अथवा तत्किं कुसुमैः कृत्वा सुगन्धिका न भवति अपि तु भवतीति काकूक्त्या व्याख्येयम् । यतः कुसुमानि दुर्गन्धमपि वासयन्ति •E) ॥६७॥ (धारा पडति निवहा इत्यत्र निष्ठातं पूर्व निपततीति प्राप्तप्राकृतत्वाद्विलोमः पदन्यासः । न्याय्यस्तु पाठो निवडियधारानिवहो इति । स चार्थात् कमठमेघवृष्टिरिति A | निपतद्धारानिवहो यस्य E) ॥ ६८ ॥
६३.३ छच्च for छन्व D; ६४.२ भणिअं F; ६५.१ मुक्खफलो AFG; २ सुक्खो for सोक्खो ABFG; ३ संगियाइ F; ४ अह for इह BCD; ६६.४ सव्वलोय DG; ६८.१ निवडिर DEFG; धारा पडंति निवहा V.L. in Com. of A; ३ मुयंद DFG; ४ नागिणि AB; ६९.१ णमह C; भुयंदाभासुर F; २ फडाडोब G; ३ मुयंदा० DFG, ४ नाइणि DF.

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230