Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 162
________________ एयारो जहा ओयारो जहा - सायारं पिव परमेसरेण नाणं जुगाइदेवेण । भीऍ पडियं निकरेण बंभी लिवी जयइ ॥ ५५ ॥ App. I-गाथालक्षणम् बालाओं हुंति कोऊहलेण एमेव चवलचित्ताभो । दरल्हसिअथणीओ पुण धरंति मयरद्धयरहस्सं ॥ ५६ ॥ इयारो बिंदुजुओ जहा - जाइँ संति गुणेहिं दोसासंगं च जाइँ न सहति । ताई तामरसाइँव जयंति सुयणाण चरियाई ॥ ५७ ॥ हियारो बिंदुजुओ जहा - उत्तिम तिलयाहि असोगसरलपुन्नागविहियसोहाहिं । जं रेहड़ बाहिं वाडिया हि अंतो कुलवहूहिं ॥ ५८ ॥ रव्वंजणसंजोए जहा — तहा हव्वंजणसंजोए जहा - सह वड्ढियावि गेहंमि पइखणं लालियावि दुद्धेण । सपव्व द्रुहंति खणेण दुज्जणा अहह अकयन्नू ॥ ५९ ॥ मेरुसिहरंमि न्हाणं बत्तीसिंदेहि कणयकल सेहिं । किज्जतं वीरजिणस्स तुम्ह दुरियाइँ पम्हुसउ ॥ ६० ॥ गाहो गाहविगाहो उग्गाहो गाहिणी य खंधो य । छविहगाहाभेओ निद्दिट्ठो नंदियड्डेण ॥ ६१ ॥ गाहो चवन्नाए सत्तावन्ना य भन्नए गाहा । विवरीया य विगाहा उग्गाहो सट्टिमत्तो य ॥ ६२ ॥ ९३ (रोहिणीचरितात् | A ।। ५५ ||) तामरसानीव कमलानीव । यानि कमलानि गुणैस्तन्तुभिः कृत्वा उल्लासं यान्ति । दोषाशब्देन रात्रिसंगमं न सहन्ते । अत्र इकारो बिन्दुयुक्तोपि लघुः कार्यः । ( पुष्पदन्तचरितात् A ) ॥ ५७ ॥ अशोकाः शोकरहिताः सरलाः कौटिल्यरहिताः पुरुषा एव पुरुषद्विपाः नागा एव भोगिनस्तैर्विहिता शोभा यस्याः सा तथा ताभिः सभर्तृकाभिः । अत्र छन्दोवशात् बिन्दुयुक्तोपि हकारो लघुर्विहितः । विपुला जातिः । (पुष्पदन्तचरितात् A ) ॥ ५८ ॥ ( पुष्पदन्तचरितात् A ) ॥ ५९ ॥ युष्माकं दुरितानि प्रस्फोटयतु दूरीकरोतु । अत्र ह्ना अक्षरयोगेपि पाश्चात्यो लघुर्विहितः । ( न तु तुम्ह पम्हुसउ अत्रापि लघुर्द्रष्टव्यः । यत उक्तं कत्थवि लहुया हवंति, कुत्रापि न सर्वत्र E ) ॥ ६० ॥ पुनर्गाथानां प्रकारान्तरमाह – गाहो ॥ ६१ ॥ अधुना षण्णां भेदानाह गाथायुगलेन ॥ ६२ ॥६३॥ ५५.२ जुआइदेवेण DF ; ५६ ओआरो DF; ५६.३ दरउल्हसियथणीओ पुण A; सुण for पुण F; ५९.१ सहि for सह AB; ४ दुयणा for दुज्जणा D; vv. 59 and 60 interchange places in D; ६०.४ तुम्हं for तुम्ह D; पफुडउ C; पम्हुसइ DF; ६१०२ ग्राहिणी D; ४ नंदियड्ढेणं D.

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230