SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सवृत्तिका कविदर्पणः गाहिणि बासठ्ठीए चउसट्ठीए य खंधओ भणिओ। एए छव्व विगप्पा गाहाछंदे विणिहिट्ठा ।। ६३ ॥ गाहो जहा वहति गमणदियहा जं भणियं तं खमिज्जासु । अम्हं चिय नत्थि गुणा दोसा विय संभरिज्जासु ॥ ६४ ॥ गाहोदाहरणं जहा जिणधम्मो मोक्खफलो सासयसोक्खो जिणेहिं पन्नत्तो । नरसुरसुहाइं अणुसंगयाइं इह किसि पलालं व ॥६५॥ उग्गाहो जहा थोसामि सव्वजगजीवबंधवं अट्टकम्मनिम्महणं । सुरअसुरनागमहियं संतिजिणं सयललोयसंतिकरं ॥६६॥ अन्नं च जइ वाससयं गोवालिया कुसुमाणि य बंधइ मालिया। ता किं सहावधियगंधिया कुसमेहिं होइ सुगंधिया ॥६७॥ गाहिणी जहा निवडियधारानिवहो जस्स निरुद्धो फणिंदमउडेहिं । तं सुरमुइंदमुहलियनाइणिगिज्जतमंगलं पासजिणं ॥ ६८ ॥ खंधओ जहा नमह भुयइंदभासुरवियडफडाडोयखलियविसहरसलिलं । पहयमुइंदामुहलियनागिणिगिजंतमंगलं पासजिणं ॥ ६९ ॥ गमनदिवसा वर्तन्ते ॥ ६४ ॥ अणुसंगयाइं प्रसंगागतानि । यथा इह भूतले कृषिपलालवत् । यथा कृषिरन्ननिष्पत्तिफलाय क्रियते तत्रापि पलालादिकं वस्तु चारिरूपं प्रसंगनैव भवति तथा । (इह जिनधर्मे कृषौ पलालमिव E)॥ ६५ ॥ (विगाथा यथा थणदोहलिया बालोदाहरणं ज्ञेयम् E)। विगाथा यथा--पण० जिणाण चलणे पुनः पुनः प्रणमत । किं० चलणे । प्रगतसुरेश्वरशीर्षे मुकुटकोटिमिश्रीकृते । किं० जिनानां संसारसमुद्रपोतप्राप्तानाम् ।। But none of the other five mss. seems to contain an example of Vigāthā; E merely refers to v. 27 above. तस्या मनो घृतगन्धेन युज्यते न तु कुसुमेषु । (तत्किं अपि तु न किमपीत्यर्थः। स्वभावधतगन्धिका सा कुसुमैः सुगन्धिका न भवति । अथवा तत्किं कुसुमैः कृत्वा सुगन्धिका न भवति अपि तु भवतीति काकूक्त्या व्याख्येयम् । यतः कुसुमानि दुर्गन्धमपि वासयन्ति •E) ॥६७॥ (धारा पडति निवहा इत्यत्र निष्ठातं पूर्व निपततीति प्राप्तप्राकृतत्वाद्विलोमः पदन्यासः । न्याय्यस्तु पाठो निवडियधारानिवहो इति । स चार्थात् कमठमेघवृष्टिरिति A | निपतद्धारानिवहो यस्य E) ॥ ६८ ॥ ६३.३ छच्च for छन्व D; ६४.२ भणिअं F; ६५.१ मुक्खफलो AFG; २ सुक्खो for सोक्खो ABFG; ३ संगियाइ F; ४ अह for इह BCD; ६६.४ सव्वलोय DG; ६८.१ निवडिर DEFG; धारा पडंति निवहा V.L. in Com. of A; ३ मुयंद DFG; ४ नागिणि AB; ६९.१ णमह C; भुयंदाभासुर F; २ फडाडोब G; ३ मुयंदा० DFG, ४ नाइणि DF.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy