SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः गयरहतुरंगपाइक्कजोहनामेहिं जाण चउमत्ता । बहुविविहपहरणाणं पंचगमत्तं पिहुलसोणि ॥ ७७ ॥ दुवईलक्खणं जहा पढमगणे कलछक्कं चउक्कला पंच हुंति कमलंता। गुरुमज्झसव्वलहुआ दुवईए बीयछटुंसा ॥ ७८ ॥ उदाहरणं जहा उब्भडभिउडिभंगतडवियडवियप्पकरालभालयं निहरदंतदट्ठउठुट्टियसोणियपंकिलालयं । दठवड्ढयसरोसहुंकारपुरःसरकेसकड्ढणं कुणउ नरिंद तुज्झ बहु संगमसंगरमिड्ढिवड्ढणं ॥ ७९ ॥ वत्थुओ जहा दो वेया सिहिजुयलं जुयाइं दुन्निउ दुगं च वत्थुयओ । दिवड्ढछंदलक्खणं जहा पनरसतेरसपनरसतेरसजुत्तो दिवढछंदो ॥ ८ ॥ वत्थुओदाहरणं जहा कुंभिकुंभविब्भमह कवण थणकलसह उप्पम इंदीवरदलसमह कवण नयणह सारिच्छिम । पारिजायलयनिभह भुअह कहि कवणह चंगिम सीयएवि रुवस्स तुज्झ वन्निण कसु अग्गिम ॥ इअ भणइ राउ दहरहतणउ वणिवणि विलवंतउ करुणु । अहवा न वुझु जं जीवियउ जंजि तं जि विम्हियकरणु ॥ ८१ ॥ (यतः चन्द्राननछन्दसि धनुःकरवालमुद्गरतोमराणां नामानि गृहीतानि अत एवात्र गाथायां संज्ञा दर्शिता E। अत्रैतत्पञ्चमात्रिक [read चतुर्मात्रिक] संज्ञां दर्शयन्नाह--गयरहेति । तद्यथा सर्वगुरुर्गजः । आदिगुरुः रथः । अन्तगुरुस्तुरंगः। मध्यगुरुः पदातिः। सर्वगुरुयोधः A. But this is arbitrary; the stanza is from Virahanka's Vrttajatisamuccaya I. 17 ) ॥७७॥ कमलंता गुरुपर्यन्ताः ॥७८ ॥ (वत्थुयच्छन्दसि पदे पदे चतुर्विंशतिर्मात्रा भवन्तीति तात्पर्यम् । वत्थुयदिवद्वियोर्मीलने षट्पदबन्धः स्यात् E) ॥ ८०॥ अथवा न चुज्जं यज्जीवति सीतावियोगे तद्विस्मयकरं च(चु)ज्जं आश्चर्यकारि किं न भवति । अपि तु भवत्येव ॥ ८१॥ ७८.१ कलुछकं F; ३ लहुया DF; ७९.१ for वियप्प C has कडप्प; D विलप्प; F विप्पड; २ दिठुरदंत FG; ३ दिढवढिय FG; ८०.१ जुअलं DF; ४ दिवड्ढछंदो DFG; ८१.१ विन्भममह D; २ दलसम कवण D; ३ भुअहं D; ४ कसु वन्निण AB; ५ इउ for इअ F; ६ वुज्ज A; चुज्जु FG; जउ जीवियउ G.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy