Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
App. I-गाथालक्षणम् जीसे दो पुरिमद्धे मुहचवला नाम सा भवे गाहा ।
जहणचवला य निहणे वुच्छामि निदरिसणाई से ॥२०॥ पच्छोदाहरणं जहा
निउणं जिणवयणसुई जे वि य जाणंति जे वि य कति ।
सा तेसिं पुरिसाणं निययं पच्छा हवइ पच्छा ॥ २१ ॥ विउलोदाहरणं जहा
जरमरणरोगकलिकलुसविविहसंसारसागराहि नरं ।
तारिज नवरि जिणसत्थवाहवयणं तरी विउला ॥२२॥ सव्वचवलोदाहरणं जहा
तेसिं न दुलहाई सुहाई जे वीरसासण पवन्ना ।
दंता तवेण जुत्ता सुए य वित्तव्वए चवला ॥ २३ ॥ मुहचवला जहा
भई दमीसराणं जिइंदिया जे जिणिंदवयणन्नू ।
वयणाई कुहम्मीणं हणंति नयहेउमुहचवला ॥ २४ ॥ जहणचवला जहा
जिणवयणमुवगयाणं न हरइ हिययाई महलिया का वि ।
निच्चपि जा सुरूवा हविज सा जहणचवला वि ॥ २५॥ गीई जहा
हा हियय किं विसूरसि रूवं दट्ठण परकलत्ताण ।
पावेण नवरि लिप्पसि पावं पाविहिसि तं न पाविहिसि ॥ २६ ॥ उग्गीई जहा
थणदोहलिया बाला भरइव लावन्नसलिलोहं ।
रमणालवालनिग्गयरोमावलिवल्लरिं व सिंचेइ ॥ २७ ॥ उवगीई जहा
जाओ हरइ कलत्तं वड्ढेतो भोयणं हरइ ।
अत्यं हरइ समत्थो पुत्तसमो वेरिओ नत्थि ॥ २८॥ - सा पथ्या पथ्यरूपा भवति । हितकारणत्वात् । (तेषां पुरुषाणां नियतं पश्चात् पथ्या भवति पथ्यभोजनप्राया भवेत् E। पूर्वपथ्यापरपथ्याभेदः स्वयंभूछन्दसो ज्ञेयः A) ॥ २१ ॥ अन्यच्च ये निजहेतौ जिनवचने मुखचपला वाचाटा इत्यर्थः। जिनवचनस्थापने जेतुमशक्याः। (तत्र नया नैगमादयः सप्त हेतूनि च उदाहरणानि तैर्मुखे चपला वक्तारो ये E) ॥ २४ ॥ हा इति खेदे । किं विषीदसि ॥ २६ ॥ काचिद्वाला लावण्यसलिलौघं समूहं बिभर्ति । स्तनदोघटीसहिता । कमिव । सरः सरोवर इव । (स्तनावेव दोहनिके यस्याः सा स्तनदोहनिका बाला लावण्यसलिलौघं भरतीव E) ॥ २७ ॥
२०.४ निदरसणाई ABG; २१.१ वयणसुई F; २ करंति F; २२.२ सागराउ G; २४.२ जियंदिया DFG; जिणंदवयणेनं B; °वयणेणं D; ४ नियहेउ0C; २५.३ सरूवा FG; ४ हविज्ज जा ABG; २६.१ विझूरसि D; ४ पाविहसि-पाविहसि F; जं कजं तं न पाविहिसि A; २७.१ दोहणिया G; २ सर इव C; लावण्ण F; २८.२ वढियं for भोयणं DFG.

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230