Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सवृत्तिका कविदर्पणः संकिण्णोदाहरणं जहा
अप्पिज्जउ जणयसुया अणुणिज्जउ राहवो पयत्तेण ।
आयड्ढियचावकरा जाव न पार्विति दुज्जया रामसरा ॥ २९ ॥ गाहा जहा
पुष्वं कहासु सुव्वह लक्खं किर देइ विक्कमाइच्चो । पणयकुवियाइ सुंदरि सवायलक्खं तए दिन्नं ॥३०॥ जह वेसाण न नेहो जह सच्चं नत्थि कामुयजणस्स । तह नंदियड्ढभणिए जिह किह तिह पाइए नत्थि ॥ ३१ ॥ विप्पी खत्तिणि वइसी सुद्दी सहिया य हुंति चत्तारि । छंदं निदरिसणं चिय वुच्छामि अओपरं तासिं ॥३२॥ सम्वगुरुएहिं विप्पी आइमगुरुएहिं खत्तिगी होइ ।
अंतिमगुरूहिं वइसी सुद्दी सव्वेसु लहुएसु ॥३३ ।। विप्पी जहा
पंचावन्ना वन्ना गाहाणं नेय हुंति उड्डेणं । तीसाए हिटेणं सक्को सक्कोवि नो काऊं ॥ ३४ ॥
खत्तिणी जहा
कुंभारी लोहारी वाणीए चेव होइ बंधारी । जह किरि कलववहरियय न हु हसिरय अवरकलरहिय ॥ ३५ ॥
मन्दोदरी रावणं प्रति कथयति-हे रावण जनकसुता अर्घ्यताम् । यावत् दुर्जया रामशराः आकर्षितचापकरान्न प्राप्नुवन्ति । (हनूमान् रावणं प्रत्याह-भो रावण आकर्षितचापकराः आकर्षितं चापं कुर्वन्तीति यावद्रामशराः न प्राप्नुवन्ति नायान्ति E । एतल्लक्षणं स्वयंभूच्छन्दसो ज्ञेयम् A ) ॥ २९॥ (त्वया सालक्तकः अलक्तकेन सहितः पादो दत्तः E) ॥ ३० ॥ तथा नन्दिताढ्यशास्त्रकथिताभिप्राये यहि कर्हि तर्हि प्राकृते शब्दत्रयं नास्ति । (ननु गाथाछन्दःशास्त्रमिदं गाथा च शुद्धप्राकृत एव भवति । ततश्च जिहकिहतिहेत्यादयोपभ्रंशाः स्युर्न वा इत्याशङ्कां परिहरन्नाह--जहेति A)॥ ३१ । कुम्भारी कुम्भारिका लोहकारिका तत्समानवाण्या भाषया जल्पन् सन् पुमान् पापसंबन्धकारी भवति । यथा किल व्यवह्रियते सति अर्थे तथैव अपरकलारहिता लोकैरुपहस्यते । (शब्दमात्रेणैवासां विजातित्वं नत्वपरकलाग्रहणे । एता अपि सुजातय एव शोभन्ते । तस्मादुत्तमजातिरिति स्मयो न न्याय्यः । कलाकौशलमेव प्रमाणम् । कलाव्यवहारिक हसनशील इत्यामन्त्रणद्वयं कस्याप्यात्मबहमानिन: A | यथा किल कलाव्यवहतिर्यासामिति गम्यते । अपरकलाग्रहणे न हस्यते । अपि तु हस्यत एव E) ॥ ३५ ॥
२९ संकीर्णोदाहरणं यथा FG: संकीर्णको० D: २९.१ जणयसुआ F:३ आयट्ठिय D; चावसरा BDH; ४ पावंति D; ३० गाथोदाहरणं जहा AB; ३०.१ सुच्चइ D; २ किरि for किर F; ३ पणयकुवियाण D; ३१.२ कामुअजणस्स F; ४ पाइयं DF; ३२.१ वयसी for वइसी DF; ३ विय ABC; ३३.२ गरुएहिं F; खित्तिणी D: ३. वयसी DE; ३४.३ हिट्ठाणं F; ३५.३ किल AB; ववहारिय DF; ४ हसरिय D; हसियइ CEG; अवरकलगहणे ABEG.

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230