________________
सवृत्तिका कविदर्पणः संकिण्णोदाहरणं जहा
अप्पिज्जउ जणयसुया अणुणिज्जउ राहवो पयत्तेण ।
आयड्ढियचावकरा जाव न पार्विति दुज्जया रामसरा ॥ २९ ॥ गाहा जहा
पुष्वं कहासु सुव्वह लक्खं किर देइ विक्कमाइच्चो । पणयकुवियाइ सुंदरि सवायलक्खं तए दिन्नं ॥३०॥ जह वेसाण न नेहो जह सच्चं नत्थि कामुयजणस्स । तह नंदियड्ढभणिए जिह किह तिह पाइए नत्थि ॥ ३१ ॥ विप्पी खत्तिणि वइसी सुद्दी सहिया य हुंति चत्तारि । छंदं निदरिसणं चिय वुच्छामि अओपरं तासिं ॥३२॥ सम्वगुरुएहिं विप्पी आइमगुरुएहिं खत्तिगी होइ ।
अंतिमगुरूहिं वइसी सुद्दी सव्वेसु लहुएसु ॥३३ ।। विप्पी जहा
पंचावन्ना वन्ना गाहाणं नेय हुंति उड्डेणं । तीसाए हिटेणं सक्को सक्कोवि नो काऊं ॥ ३४ ॥
खत्तिणी जहा
कुंभारी लोहारी वाणीए चेव होइ बंधारी । जह किरि कलववहरियय न हु हसिरय अवरकलरहिय ॥ ३५ ॥
मन्दोदरी रावणं प्रति कथयति-हे रावण जनकसुता अर्घ्यताम् । यावत् दुर्जया रामशराः आकर्षितचापकरान्न प्राप्नुवन्ति । (हनूमान् रावणं प्रत्याह-भो रावण आकर्षितचापकराः आकर्षितं चापं कुर्वन्तीति यावद्रामशराः न प्राप्नुवन्ति नायान्ति E । एतल्लक्षणं स्वयंभूच्छन्दसो ज्ञेयम् A ) ॥ २९॥ (त्वया सालक्तकः अलक्तकेन सहितः पादो दत्तः E) ॥ ३० ॥ तथा नन्दिताढ्यशास्त्रकथिताभिप्राये यहि कर्हि तर्हि प्राकृते शब्दत्रयं नास्ति । (ननु गाथाछन्दःशास्त्रमिदं गाथा च शुद्धप्राकृत एव भवति । ततश्च जिहकिहतिहेत्यादयोपभ्रंशाः स्युर्न वा इत्याशङ्कां परिहरन्नाह--जहेति A)॥ ३१ । कुम्भारी कुम्भारिका लोहकारिका तत्समानवाण्या भाषया जल्पन् सन् पुमान् पापसंबन्धकारी भवति । यथा किल व्यवह्रियते सति अर्थे तथैव अपरकलारहिता लोकैरुपहस्यते । (शब्दमात्रेणैवासां विजातित्वं नत्वपरकलाग्रहणे । एता अपि सुजातय एव शोभन्ते । तस्मादुत्तमजातिरिति स्मयो न न्याय्यः । कलाकौशलमेव प्रमाणम् । कलाव्यवहारिक हसनशील इत्यामन्त्रणद्वयं कस्याप्यात्मबहमानिन: A | यथा किल कलाव्यवहतिर्यासामिति गम्यते । अपरकलाग्रहणे न हस्यते । अपि तु हस्यत एव E) ॥ ३५ ॥
२९ संकीर्णोदाहरणं यथा FG: संकीर्णको० D: २९.१ जणयसुआ F:३ आयट्ठिय D; चावसरा BDH; ४ पावंति D; ३० गाथोदाहरणं जहा AB; ३०.१ सुच्चइ D; २ किरि for किर F; ३ पणयकुवियाण D; ३१.२ कामुअजणस्स F; ४ पाइयं DF; ३२.१ वयसी for वइसी DF; ३ विय ABC; ३३.२ गरुएहिं F; खित्तिणी D: ३. वयसी DE; ३४.३ हिट्ठाणं F; ३५.३ किल AB; ववहारिय DF; ४ हसरिय D; हसियइ CEG; अवरकलगहणे ABEG.