Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सवृत्तिकः कविदर्पणः
[द्वितीयोद्देशे [ कैरपरैर्बुध्यते । मृतस्वमुज्झितम् । वारितं द्यूतमपि वैरीभूतम् ॥ कृतधर्मभ्रंशयोः । मदिरामांसयोः । नामापि मूलतो नि शितम् ॥ मरणभयभीतानां । सर्वेषां जीवानां । वादितोऽभयपटह: ? ॥ रे राजानो रभसेन । स्वयं कुमारसिंहेन । तोद्यमानाः किं न शीर्यथ ॥ ३७.१॥
रेशब्दः संभाषणे (हे. ८.२.२०१)। 'तुडि 'त्ति संरभे । प्राग् द्विपदी ततः खण्डत्ति शूचना (?) वलम्बकस्तदन्ते गीतिरियमपि त्रिभङ्गी ॥ ३७.१ ॥
... उदा०—विरहिणिहिययघोरवज्जासणिनिवडणघोसमेरवा
पसरहि मयणरज्जपयासणपणवा कोइलारवा । वाइहिं मलयपवण घणमाणिणिमाणधणिक्कतक्करो
निद्दयसुरयसमरसम्महकिलामियमिहुणसुहयरो॥ दोला लोला चालिया। ससिरीया वणमालिया। असिसिरउण्हा वासरा । रयणी जुण्हामणहरा ॥ इय एरिसे वसंते महुयरहुंकारमुहलियवणंते । मुत्तण ममं वच्चंत कंत अच्चंतकठिणचित्तोसि ॥ ३७.२॥ तिहंगिया ।
[विरहिणीहृदयघोरवज्राशनिनिपतनघोषभैरवाः
प्रसरन्ति मदनराज्यप्रकाशनपणवा: कोकिलारवाः ॥ वाति मलयवातो धनमानिनीमानधनैकतस्करो
निर्दयसुरतसमरसंमईक्लान्तमिथुनसुखकरः । दोला लोला चालिता । सश्रीका वनमालिका ॥ अशिशिरोष्णा वासराः । रजनी ज्योत्स्नामनोहरा ॥ इतीदृशे वसन्ते मधुकरहुंकारमुखरितवनान्ते । मुक्त्वा मां व्रजन् कान्त अत्यन्तकठिनचित्तोऽसि ॥ ३७.२॥]
स्पष्टा ॥ ३७.२ ॥ अन्यैरपि छन्दोभिः श्रुतिसुखैस्त्रिभिस्त्रिभिस्त्रिभङ्गी । तत्र पूर्व मञ्जरी पश्चात्खण्डिता ततो भद्रिका यथा
उच्छलंतछप्पयकलगीतिभंगिधरे विप्फुरंतकलयंठिकंठपंचमसरे । सज्जमाणहिंदोलालवणपसाहिए
चच्चरिपडहुद्दामसद्दसंखोहिए । वियसियरत्तासोयलए । केसरकुसुमामोअमए । पप्फुल्लियमायंदवणे । घणघोलिरदक्खिणपवणे ॥ इय एरिसंमि चेत्तए जस्स ण पासंमि अत्थि पियमाणुस । सो कह जियइ वयंसिए विद्धो मयरद्धयस्स भल्लियाहिं ॥ ९८॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230