________________
सवृत्तिकः कविदर्पणः
[द्वितीयोद्देशे [ कैरपरैर्बुध्यते । मृतस्वमुज्झितम् । वारितं द्यूतमपि वैरीभूतम् ॥ कृतधर्मभ्रंशयोः । मदिरामांसयोः । नामापि मूलतो नि शितम् ॥ मरणभयभीतानां । सर्वेषां जीवानां । वादितोऽभयपटह: ? ॥ रे राजानो रभसेन । स्वयं कुमारसिंहेन । तोद्यमानाः किं न शीर्यथ ॥ ३७.१॥
रेशब्दः संभाषणे (हे. ८.२.२०१)। 'तुडि 'त्ति संरभे । प्राग् द्विपदी ततः खण्डत्ति शूचना (?) वलम्बकस्तदन्ते गीतिरियमपि त्रिभङ्गी ॥ ३७.१ ॥
... उदा०—विरहिणिहिययघोरवज्जासणिनिवडणघोसमेरवा
पसरहि मयणरज्जपयासणपणवा कोइलारवा । वाइहिं मलयपवण घणमाणिणिमाणधणिक्कतक्करो
निद्दयसुरयसमरसम्महकिलामियमिहुणसुहयरो॥ दोला लोला चालिया। ससिरीया वणमालिया। असिसिरउण्हा वासरा । रयणी जुण्हामणहरा ॥ इय एरिसे वसंते महुयरहुंकारमुहलियवणंते । मुत्तण ममं वच्चंत कंत अच्चंतकठिणचित्तोसि ॥ ३७.२॥ तिहंगिया ।
[विरहिणीहृदयघोरवज्राशनिनिपतनघोषभैरवाः
प्रसरन्ति मदनराज्यप्रकाशनपणवा: कोकिलारवाः ॥ वाति मलयवातो धनमानिनीमानधनैकतस्करो
निर्दयसुरतसमरसंमईक्लान्तमिथुनसुखकरः । दोला लोला चालिता । सश्रीका वनमालिका ॥ अशिशिरोष्णा वासराः । रजनी ज्योत्स्नामनोहरा ॥ इतीदृशे वसन्ते मधुकरहुंकारमुखरितवनान्ते । मुक्त्वा मां व्रजन् कान्त अत्यन्तकठिनचित्तोऽसि ॥ ३७.२॥]
स्पष्टा ॥ ३७.२ ॥ अन्यैरपि छन्दोभिः श्रुतिसुखैस्त्रिभिस्त्रिभिस्त्रिभङ्गी । तत्र पूर्व मञ्जरी पश्चात्खण्डिता ततो भद्रिका यथा
उच्छलंतछप्पयकलगीतिभंगिधरे विप्फुरंतकलयंठिकंठपंचमसरे । सज्जमाणहिंदोलालवणपसाहिए
चच्चरिपडहुद्दामसद्दसंखोहिए । वियसियरत्तासोयलए । केसरकुसुमामोअमए । पप्फुल्लियमायंदवणे । घणघोलिरदक्खिणपवणे ॥ इय एरिसंमि चेत्तए जस्स ण पासंमि अत्थि पियमाणुस । सो कह जियइ वयंसिए विद्धो मयरद्धयस्स भल्लियाहिं ॥ ९८॥