SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ४७ प० ३५:४-३७.१] सवृत्तिकः कविदर्पणः इम्व निभरु वट्टइ धरवलइ सयललोयरतियावणउ ॥ सहरिसअणंगनिवसच्चविउ अहिणवु पाउसपिक्खणउ ॥ ३६.२ ॥ तिहंगी। [गम्भीरा जलधरमुरजा वाद्यन्ते । बहु नृत्यति विद्युत् । मधुरं मयूरा गायन्ति सुस्वरम् ॥ . दर्दुररवर्धरिकाः । रुणझुणन्ति घनघोषनिर्भराः ॥ चातकबन्दीनामपि स्वराः । लब्धावसरा रसन्ति । जलधाराधोरणिमिषेण । वायनानि प्रकटं पतन्ति । इति निर्भरं वर्तते धरावलये सकललोकरतिदायकम् । सहर्षानङ्गनृपदृष्टमभिनवं प्रावृट्प्रेक्षणकम् ॥ ३६.२ ॥] एकादशपदीप्रकरणम् ॥ ३६.२ ॥ अथ द्वादशपदी । खण्डयुगलान्ते गीतिः सामान्येन त्रिभङ्गी, विशेषेण द्विपदीखण्डम् । उदा०-कुसुमाउहपियदूययं । मउलावितो चूययं । . सिढिलियमाणग्गहणओ। वायइ दाहिणपवणओ ॥ वियलियबउलामेलओ । इच्छियपिययममेलओ। पडिवालणअसमत्थओ । तम्मइ जुवईसत्थओ॥ इय पढमं महुमासो जणस्स हिययाई कुणइ मउयाई । पच्छा विंधइ मयणो लद्धप्पसरेहिं कुसुमबाणेहिं ॥ ३६.३ ॥ ___ दुवईखंड सिरिहरिसएवस्स । [कुसुमायुधप्रियदूतकं । मुकुलयंश्चूतकम् । शिथिलितमानग्रहणो । वाति दक्षिणपवनः ॥ विगलितबकुलामेलक: । इच्छितप्रियतममेलनः । प्रतिपालनासमर्थः । ताम्यति युवतिसार्थः ।। इति प्रथमं मधुमासो जनस्य हृदयानि करोति मृदूनि । पश्चाद्धिध्यति मदनो लब्धप्रसरैः कुसुमबाणैः ॥ ३६.३ ॥] द्विपदीखण्डं श्रीहर्षदेवस्य (रत्नावली I. 14-16 ) ॥ स्पष्टम् ॥ ३६.३ ॥ घत्तादुयं दुहंगी; तिहंगिया दुवइखंडगीईओ। पज्झडियाइचउक्कं कडवं; ताणं गणो संधी ॥ ३७॥ [घत्ताद्वयं द्विभङ्गी; त्रिभङ्गिका द्विपदीखण्डगीतयः । पज्झटिकादिचतुष्कं कडवं; तेषां गणः संधिः ॥ ३७॥] घत्ताजात्यन्ते घत्ताजातिरेषापि द्विभङ्गी ॥ ३७॥ उदा०-किणि अवरिहि बुज्झिउ । मुग्गदु उज्झिउ । वारिउ जूउवि वेयरिउ ॥ कयधम्मभंसह । महुरामंसह । नाउवि मूलह निट्ठविउ ॥ मरणब्भयभीयहं । सव्वहं जीयहं । वज्झाविउ अभयप्पडहु । रेरायह रहसिहि । सहुं कुमरसिहं । तुडिवडंत कि न सडिपडहु ॥३७.१॥ दुहंगिया ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy