SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सवृत्तिका कविदर्पणः [द्वितीयोद्देशे उदा०-पुव्वपव्वयरायसियछत्तु । तमकुंजरपंचमुहु । रयणिरमणिमाणिकदप्पणु।' नहकमलाकरकमलु । अमयकलसु जगदाहझम्पणु ॥ संभुजटालयणीकुसुमु । कंदप्पदुमकंदु। सयलवत्थुअत्थिक्ककरु । तो उम्मिल्लइ चंदु ॥ ३५.४ ॥ वत्थु । [पूर्वपर्वतराजसितच्छत्रं । तमःकुअरपञ्चमुखो । रजनिरमणीमाणिक्यदर्पणः ॥ __ नभ:कमलाकरकमलं । अमृतकलशो जगद्दाहशामकः ।। शंभुजटालताकुसुमं । कन्दर्पद्रुमकन्दः ॥ सकलवस्त्वास्तिक्यकरः । तत उन्मीलति चन्द्रः ॥ ३५.४ ॥] 'लयणि'त्ति लता । एवमेवावदोहकोपदोहकयोरप्युदाहार्यम् । नवपदीप्रकरणम् ॥ ३५.४ ॥ अथ दशपदी। दोहय धत्ताउ दुहंगिया; अहुल्लालसंजुया वत्थू । होइ तिहंगी; अह खंडजुयलगीई दुवइखंडं ॥ ३६ ॥ [दोहा च घत्ता द्विभङ्गी; अथोल्लालसंयुता वस्तुः । भवति त्रिभङ्गी; अथ खण्डयुगलं गीतिश्च द्विपदीखण्डम् ॥ ३६ ॥] दोहकजात्यन्ते घत्ताजातिरेवमपि द्विभङ्गी ॥ ३६॥ , उदा०–को नेसइ संदेसडा । सहि देसडाति दूरि ॥ बंदिमुहि पडइ संठविउ । गुरु सूरप्पहसूरि ॥ इम्व गुट्टिट्ठिय । गुरु उक्कंठिय । अविरल रहमुत्ताल । भुल्लइ रंगिहिं । नवनवभंगिहिं । माल(व)देसीवाल ॥ ३६.१ ॥ दुहंगी तिलयसूरिस्य । [को नेष्यति संदेशं । स हि देशोति दूरे ॥ ... । गुरुः सूरप्रभसूरिः ।। इति गोष्ठीस्थितः । गुरुरुत्कण्ठितः । ... ... ...॥ ... ... । ... ... | ... ॥३६.१ ॥] द्विभङ्गी तिलकसूरेः ॥ दशपदीप्रकरणम् ॥ ३६.१॥ अथैकादशपदी । अथोल्लालकाभ्यां संयुता 'वत्थु 'त्ति वस्तुजातिस्त्रिभङ्गी भवति । त्रयो भङ्गाश्छन्दस्त्रयरूपा अस्यां सा त्रिभङ्गी । उदा०-गहिरु जलहरमुरष वझंति । घणु नच्चहि विज्जुलिय । ___ महुर मोर गायंति सुस्सर । दहररव घन्धरिय । रुणझुणंति घणघोसनिब्भर ॥ पप्पीहयबंदिणवि सर । लद्धावसर रसंति। जलधाराधोरणिमिसिण । वायण पयउ पडंति ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy