________________
१० १-५]
सवृत्तिकः कविदर्पणः
सक्करिअइसक्करिया अठ्ठी अइअट्ठि धिइ अ अइधिइउ । किइ पाविसमभिउप्परकिई य जाईण नामाई ॥ ५ ॥ [ उक्तात्युक्ता मध्या प्रतिष्ठासुप्रतिष्ठे तथा च गायत्री ।
foonga बृहती पङ्क्तिस्त्रिष्टुप् जगत्यतिजगती ॥ ४ ॥ शक्वतिशक्an अष्टिरत्यष्टिर्धृतिरतिष्टतिः ।
कृति: प्राविसमभ्युत्परतः कृतयश्च जातीनां नामानि ॥ ५ ॥ ]
५१
उक्ता १ अत्युक्ता २ मध्या ३ प्रतिष्ठा ४ सुप्रतिष्ठा ५ तथा च गायत्री ६ उष्णिक् ७ अनुष्टुप् ८ बृहती ९ पङ्क्तिः १० त्रिष्टुप् ११ जगती १२ अतिजगती १३ शक्ारी १४ अतिशक्री १५ अष्टिः १६ अत्यष्टिः १७ धृतिः १८ अतिधृतिः १९ कृतिः २० प्र । आ । त्रि । सम् । अभि । उत् । एभ्यः परा कृतिश्च । प्रकृतिः २१ आकृतिः २२ विकृति: २३ अभिकृति : २५ उत्कृतिः २६ जातीनां नामानि । उक्ता नाम एकैकाक्षरांहि भेद संग्रहात्मिका जातिस्ततः एकैकाक्षरवृद्धांहृयोऽत्युक्तादयस्तत्र यक्षरांहिरत्युक्ता । षड्विंशत्यक्षरांह्रिरुत्कृतिः ।
[इति ] कविदर्पणवृत्तौ तृतीयोदेशः ।