Book Title: kavidarpan
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सवृत्तिका कविदर्पणः
- [चतुर्थोद्देशे व्यक्तिपक्षे यथा
वन्दे कविं श्रीभारविं लोकसंतमसच्छिदम् ।
दिवा दीपा इवाभान्ति यस्याग्रे कवयोऽपरे ॥ १२७.२ ॥ तथा
लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ १२७.३ ॥ संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते । यथा
क्वचित्काले प्रसरता क्वचिदापत्य निघ्नता । शुनेव सारंगकुलं त्वया भिन्नं द्विषों बलम् ।। १२७.४ ।। तुल्येऽपराधे स्वभाणु(नु) नुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्मदिनः स्फुटं फलम् ॥ १२७.५ ॥ इत्यादयोऽन्ये तु स्वबुद्धयाभ्यूह्याः । सर्वासां च विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः ।। १२७.५ ॥ वक्त्रजातिप्रकरणम् ॥
पढमंमि अट्ठवन्ना
दुइयमि दुवालस निबज्झंति । तइए सोलस चउत्थए वीस जत्थ पाए
तं पयचउरुद्धयनामयं पयंपंति विसमच्छंदं ॥ १२८ ॥ [प्रथमेऽष्टवर्णाः
द्वितीये द्वादश निबध्यन्ते। तृतीये षोडश चतुर्थे विंशतिर्यत्र पादे
___ तत्पदचतुरू नामकं प्रजल्पन्ति विषमं च्छन्दः ॥ १२८ ॥] स्पष्टम् ॥ पदचतुरूवं न्यासभेदाच्चतुर्विंशतिधा। स्थापना। ८,१२,१६,२० । पदचतुरून पदचतुरूर्ध्वप्रकरणमुपलक्ष्यते । यथा पदचतुरूर्ध्वमेव प्रतिपादमादौ द्विगुरुकं ततः सर्वलध्वक्षरं यद्वा प्रतिपादमादावन्ते च द्विगुरुकं शेषं सर्वलघुकं च प्रत्यापीडः । पदचतुरूर्ध्वमेव एकद्विगुरुकं शेषं सर्वलघुकं आपीडः । आपीड एवाद्यस्यांद्वेर्द्वितीयेनांहिणा व्यत्यये कलिका। तृतीयेन लवली । तुर्येणामृतधारा । पदचतुरूर्वप्रकरणम् ॥ १२८॥
सजसा लहू पढमयंमि
नसजगुरुणो दुइज्जए। हुंति भनजलगुरू तइए
_तुरिए सजा सजगुरू य उग्गया ॥ १२९ ॥ [सजसाः लघुः प्रथमे
नसजगुरवो द्वितीये। भवन्ति भनजलगुरवस्तृतीये
तुरीये सजी सजगुरवश्व उद्गता ॥ १२९ ॥

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230