________________
ઉપાધ્યાયજીએ પ્રસ્થાને મૂકેલી પુષ્પિકા
. भट्टारकश्रीहोरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलामविजयगणिशिष्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिगुरुभ्यो नमः ।
प्रणिधाय परं रूपं राज्ये श्री विजयदेवसरीणाम् ।
नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥ ऐं नमः ।। અને અંત્ય ભાગમાં નીચે પ્રમાણે ઉલ્લેખ કર્યો હતે –
पूर्व पं. यशोविजयगणिना श्रीपत्तने वाचितम् । आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीपाममिधानानि प्रकटयामि ।। १ ।। - विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः। विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नारख्याः ॥२॥ तत्वविजयमुनयोऽपि च प्रयासमत्र स्म कुर्वते लिखने । सह रविविजयविवुधैरलिखच्च यशोविजयविबुधः ॥ ३॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सजना वाढम् । गुणमत्सरव्यवहिता दुर्जनहग वीक्षते नैनम् ॥ ४ ॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेपु मे दृढा भक्तिः। अनवरत चेष्टन्ते जिनवचनोद्भासनार्थं ये ॥५॥
॥श्रेयोऽस्तु ॥ सुमहानप्ययमुच्चैः पक्षेणैकेन पूरितो ग्रन्थः ।
कर्णामृतं पटुधियां जयति चरित्रं पवित्रमिदम् ॥ ६ ॥ ઉપરના ઉલ્લેખથી પૂ. વિજયદેવસૂરિજના સમયમાં તેમણે આ ગ્રંથને આદર્શ (નવી પી) તેયાર કરી હતી એ સ્પષ્ટ સમજી શકાય છે. જો કે અત્યારે તે ઉ. યશોવિજયજી મહારાજે તૈયાર કરેલે એ આદર્શ તથા જેના ઉપરથી તેમણે એ આદર્શ તૈયાર કર્યો હરે તે પ્રતિ એમાંથી કંઈ પણ મળતું નથી. પરંતુ તેમણે તૈયાર કરેલા આદર્શ ઉપરથી જ સાક્ષાત્ યા પરંપરાએ લખાયેલી અનેક પ્રતિઓ જૈન ગ્રંથ ભંડારેમાં આજે ઠામ ઠામ
माना पछी जयति नयचक्रनिर्जितनिशिंपविपक्षचक्रविक्रान्तः । श्रीमलयादिरिजिनवचननभस्तल विवस्वान् ॥१॥ वाणीतमहार्थयथार्थनयचक्राख्यशाम्नविवरणमिदमनुष्याख्यास्यामः मा प्रारनाम
भावे AIR लगान श्री अशिपिका क्षमाश्रभर थे. जयति नपचक्रनिर्मित .......मा रिहाना म विभावत् १४२२.भांश्री सधतियारिणस्येशी सम्यक्त्वसप्तनिवृतिमा મલવાદિકથામાં પણ આવે છે.