Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 5
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥३॥ "YYYYYYYYYYYYYYYYYY ___ तथाहि-कथं जिनप्रवचनमेवंविधमिति चेदुच्यते, 'अभिवाहारो कालियसुयंमि सुत्तत्थतदुभएणति । दव्वगुणपजवेहि यक |दिट्टीवायमि बोद्धव्वो ॥१॥" आवश्यके,अभिव्याहरणम् -आचार्यशिप्ययोर्वचनप्रतिवचने अभिव्याहार,कालिकश्रुते-आचारादौ १. जिनव चनखरूपे उत्कालिके दृष्टिवादे मूलवृत्त्येकदेशे । इचेयं दुवालमङ्गं गणिपिडगं अतीतकाले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकं मत्रार्थी| तारं अणुरियट्टिमु समवायसूत्रे, इदं हि द्वादशाहू मूत्रार्थोभयभेदेन त्रिविधं, ततश्चाज्ञया-मूत्राज्ञयाभिनिवेशतोऽन्यथापा-1 भयता ठादिलक्षणया अतीतकालेऽनन्ता जीवाश्चातुरन्तं संसारकान्तारं नारकतिर्यनरामरविविधपक्षजालदस्तरं,भवाटवीगहनमित्यर्थः, अनुपरापूनवन्तो जमालियत, अर्धाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलपत, उभयाज्ञया पुनः पश्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधारकानेकश्रमणवत् , सूत्रार्थोभयर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया, तदकरणेनेत्यर्थः । समावृत्ती। एवं सूत्रार्थोभयात्मकं १॥ तथा किंचि उस्मगमुत्तं १ अवबायसुतं २ उस्सग्गाववाइयं ३ अववाउस्सग्गियं ४ उस्सग्गुस्सग्गियं ५ अववायाषवाइयं ६॥ इमं उस्सग्गसुनं 'गोवरग्गपविट्ठो उ, न निसीइज कत्थई । कहं च न पबंधिज्जा, चिट्टित्ताण व संजए ॥१।। १इमं आववाइयंकप्पड निम्गंथाण बा २ आमे तालपलंबे भिण्णे पडिगाहित्तए २, उस्सग्गाववाइयं 'नो कप्पति निग्गंथाण वा २ रातो वा वियाले वा सिजासंथारयं पडिगाहितए, नन्नत्थेगेण पुवपडिलेहिएणं सिजासंथारएणं ३ अववाउस्सग्गिय कप्पर निग्गंथाणं या २ पके तालप| लंचे मिष्णे पडिगाहित्तए, सेवि य विहिमिण्णे, नो चेव णं अविहिभिण्णे, अववादेण गहणे पत्ते जं अविधिभिण्णस्स पडिसेहं करेइ |एस अववाए उस्सग्गो ४ इमं उस्सग्गुस्सग्गियं 'जे मिक्खू असणं वा० पढमाए पोरिसीए पडिगाहित्ता पच्छिम पोरिसिं उबाइ ॥३॥ KAXAXXKAAMRIKAKKAKKAK For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 108