Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 4
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे| ॥२॥ AAAAAZAZAAAAKAAK पयोर्विचारः १२ चूलिकास्तुतिचतुष्कविचारः १३ श्रावकाणां चैत्यवन्दनविचारः १४ प्रणिपातदंडकविचारः१५ पर्यायज्येष्ठादि- जिनप्रवचने वन्दनविचारः १६ द्वितीयवन्दनविधिप्रत्याख्यानादिविचार: १७ नमस्कारविचार: १८ पौषधभोजनविचारः १९ पर्वान्यदिव- सूत्रार्थीभयसेष्वपि पौषधग्रहणविचारः २० अशठाचीर्ण विचित्रसामाचारीप्रामाण्यविचार: २१ उपधानादिविचार: २२ कल्याणकतीर्थकर वादि १४ दीक्षाद्यालम्बनविचित्रप्रकीर्णकतपोविचारः २३ रोहिण्यादितपोविचार: २४ श्रावकाणां मुखवखिकारजोहरणग्रहण विचार: २५॥ भेदाः इह विचाराः सर्वेऽपि जिनप्रवचनखरूपपरिज्ञाने सति विधीयमानाः सुयौक्तिका भवन्तीति प्रथम तत्स्वरूपं किनिदुच्यते, तथाहि-'तमेव सचं नीसंकं जं जिणेहिं पवेइयं । (भग० मू. ३२ आचा० १५३ मू.) आचाराने भगवत्यां च, तच्च जिनप्रवचन सत्रार्थोभयात्मकं पद्दिधमत्रप्रकारं २ पूर्वापरसापेक्षसूत्रार्थातिगहनं ३ शेषभेदाभेदोपेतनैगमादिसकलनयसमवतारचतुरनुयोगव्याख्याक्षमम् ४ ओवपद विभागदश विधरूपत्रिविधसामाचार्या साधूद्देशेनोपदर्शितबहुसूत्रं ५ क्वचिन्नष्टमूत्रमनष्टार्थ ६ मन्तर्भूतब-R द्वाबद्धश्रुतार्थं ७ संगृहीतनियतानियतश्रुत ८ मुपदिष्टासापद्यरूपजीतपर्यन्तपश्चव्यवहारं ९ संप्रदायावगम्यमूत्रविपयिविभागं १० पशकल्पजीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीविशेषावश्यकऋषिभाषितवसुदेवहिंडियोनिप्राभृताजितशान्तिस्तवकर्मप्रकृतिव्याकरणकर्मग्रन्थचैत्यवन्दनभाष्यादिसंमत्यादिदर्शनशाख उमास्वातिवाचकश्रीहरिभद्रमरिकृतप्रकरणाद्यनेकग्रन्थरूपविस्तृतसर्वतोमुखशाखाप्रशाख ११ ललितविस्तरादिवृत्तिचूर्णिचित्रसामाचारीउपदेशमालायोगशास्त्रदिनकृत्याधनेकप्रकरणजिनादिचरित्रपवित्रप्रसूनप्रकरं १२ सूत्रलक्षणोपेतसूत्रार्थचूर्णिवृत्तिप्रकरणसंप्रदायादिप्रामाण्यसुप्रतिष्ठपीठवधं १३ गुरुतमेभ्योऽपि दृश्यमानश्रीसंघगुरुतमत्वम् १४ ॥ KEERKEATKAAKAAAAAAAARE For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 108