Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 3
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारा मृतसंग्रहे रश्चविंशतिविचारोद्देशः अहम् । आचार्यपुरन्दग्श्रीमत्कुलमण्डनसूरिसंकलितः श्रीविचारामृतसंग्रहः। - . . IAAAAAAAAAAAAAAAAKAAR श्रीपदमानों जीयाद् यह बचनकिरणगणाः । भावतमोजाड्यहतः प्रचोधमातन्वते जगताम् ॥१॥ बान्ययोः संशयोच्छिन्य, करोम्याप्तबचोऽम्बुधेः । उदंकवत्परिमितविचारामृतसंग्रहम् ||२|| इन्थ अणाभोगेणं अन्नाणेण अबहुम्मुयत्तेणं । संमं गुरुवयणाणयगमेण महमंदयाए वा ॥शा जं किंपि य जिणगणहरपुल्बायरियवयणाण पडिकलं । तं इह मोहेयव्यं अरगडेहिं गीएहिं ।।४।। जिनप्रवचनस्वरूपविचारः १ पाक्षिकविचार: २ चातुर्मासिकविचारः ३ पर्युषणाविचारः ४ सामायिकविचार: ५ श्रावकाणां प्रतिक्रमणविचारः ६ वर्द्धमानस्तुतित्रयविचारः ७ श्रुतदेवतादिकायोत्सर्गविचारः ८ रात्रिकदैवसिकोचारविभागविचारः ९ उझिंतसेलेत्यादिस्तुतिद्वयविचारः १० वैयावृत्यकरादिकायोत्सर्गविचारः ११ चेइए सव्वहिं धुई तिनि इति स्तुतित्रयकायोत्सर्गप्रमा KAKKKKKEELAARAAZAATAT ॥2॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 108