Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 173
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] यदातु - " इतोऽक्त्यर्थात् " [२, ४, ३२ ] इति ङीस्तदा 'दृढसक्थी' इति दीर्घेकारान्तो भवति, तद्रपाणि वक्ष्यमाण 'नदी' ( २२५) वज्ज्ञेयानि ॥ तत्र ङीव्यवधानात् स्वरादी दादी 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् ” [ १, ४, ६३ ] इत्यनेन 'अन्' न स्यादिति ॥ १७० क्लीबे तु - दृढं सक्थि यस्य शकटस्य तत् 'दृढसक्थि' शकटम् - इत्यस्य रूपाणि सानिका च 'दधि' १९४) शब्दवत् ॥ 'दृढ सक्थिनी ऊरू यस्य स ' दृढसक्थः ' पुरुषः । अत्र स्वाङ्गत्वात् सक्थ्यक्ष्णः स्वाङ्गे '' [ ७, ३, १२६ ] इति समासान्तरप्रत्ययो भवति, तेन अकारान्तत्वात् पुंसि 'दृढसक्थ' शब्दस्य 'जिन' (७४) शब्दवद्रूपाणि वाच्यानि । स्त्रियाम् - हौ सक्थिनी ऊरू यस्याः सा 'दृढसक्थी' स्त्री; तद्पाणि वक्ष्यमाण 'नदी' ( २२५) वदवसेयानि । अत्र " अणत्रे० " [२, ४, २० ] इति दिक्षणो ङीः ॥ क्लीचे तु दृहौ सक्थिनी ऊरू यस्य कुलस्य तत् 'दृढ' सक्थम्' कुलम् तद्रूपाणि 'दर्शन' (१५६ ) शब्दवज्ज्ञेयानि ॥ भन्न सर्वत्र समासान्तेन टप्रत्ययेन व्यवधानाद् " दध्यस्थि० " [ १, ४, ६३ ] इति सूत्राप्रवृतिरिति ॥ दृढं च तत् सक्थि च ' दृढसक्थि' इत्यस्यापि 'दधि ' ( १९४ ) वदेव रूपाणि बोध्यानि ॥ 66 ( १९७) इकारान्तो नपुंसकलिङ्गः 'अक्षि' शब्द: । वि० एकत्र० प्र० अक्षि द्वि० " तृ० अक्ष्णा च० अक्षणे प० अक्ष्णः fro अक्षिणी 39 अक्षिभ्याम् 99 33 बहुव० अक्षीणि "" अक्षिभिः अक्षिभ्यः ม

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228