Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं प्रकरणम् ]
साधनिका-'वातप्रमी+अम्=" समानादमोऽतः " | १, ४, ४६ ] इत्य नोऽकारस्य लुकि 'वातप्रमीम'। वातप्रमी+शस् ( अस् )="शसोऽता." [१, ४, ४९] इतीकाराऽकारयोः ईकारे-सस्य नकारे च 'वातप्रमीन्' इति । 'वातप्रमी+डि (इ)'='समानानां तेन दीर्घ' [१, २, १] इति दीर्घ 'वात. प्रमी' इति । शेषस्वरादिप्रत्ययेषु सर्वत्र " इवर्णादे० " [१, २, २१] इति इकारस्य यकारो विधेयः । व्यञ्जनादौ तु योजनामात्रं विधेयम् ॥ 'वातप्र. म्याम्' इत्यत्र तु दीर्घत्वान्न नामादेशः ॥
__ " योषिति वातप्रमीः सभीरमृगः ” इति बोपालिता स्त्रीत्वमप्यस्यइत्यमरकोषस्य व्याख्यासुधाख्यव्याख्यातो 'वातप्रमी' शब्दः अस्त्रीलिङ्गेऽप्यस्तीति । तद्रूपाणि पुंवद्-अपि तु द्वितीयाबहुवचने पुंस्त्वाभावात् सस्य नत्वाभावे "वातप्रमीः' इति विशेषः । द्विचनेषु नित्यस्त्रीत्वाभावान्न दायाद्यादेशाः ॥
(२२४) ईकारान्तः पुंल्लिङ्गः 'वातप्रमी' शब्दः ॥ (विवन्तः) वि० एकव०
द्विव०
बहुव० प्र० वातप्रमीः वातप्रम्यो
वातप्रम्यः • द्वि० वातप्रम्यम्
तृ० वातप्रम्या : वातप्रमीभ्याम् वातप्रमीभिः .. च० वातप्रम्ये
वातप्रमीभ्यः १०. वातप्रम्यः ष0 "
वातप्रम्योः
वातप्रभ्याम् स० वातप्रमिय
वातप्रमीषु संवा हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः
: साधंनिका-वातप्रमी मृगविशेषमिच्छतीति क्यनि क्विपि वातप्रमीः, अत्र अमि शसि डौ च “योऽने कस्वरस्य" [२, १, ५६] इति ईकारस्य यत्वे 'वातमम् वातप्रम्या, वातप्रम्यि' इति । यद्वा वातं प्रमीनातीति वातो. पपदाव प्रपूर्वात् मीनातेः क्विपि-वातप्रमीः, अनाऽपि अमि शसि डौ च "क्विब्वृत्तेरसुशियस्तौ" [२, १, ५.] इतीकारस्य यत्वे 'वातप्रम्यम्, वातप्रम्यः,
# देवनन्दिना मृगेऽपि त्रीलिङ्ग उक्तः ॥ ..

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228