Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 224
________________ [ भीस्यायन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ) २२१ शब्दसाधनिका त्वियम्-अत्र "पाणिगृहीतीति" [२, ४, ५१] इति सूत्रेण पाणिगृहीतीप्रकाराः शब्दा उढायां स्त्रियां ड्यन्ताः निपात्यन्ते ॥ करो गृहीतोऽस्याः, करौ वा गृहीता-करगृहीती॥ पाणिरात्तोऽस्याः, पाणी वाऽऽत्ता-पाण्यात्ती ॥ कर भात्तोऽस्याः, करौ , करात्ती ॥ उठाया अन्यस्मिन्नर्थे आबेव, यथा-यस्था यथाकथञ्चित् पाणिर्गाते सा-पाणिगृहीता । बहुव्रीहावेवेच्छन्त्यन्ये ॥ (२६०) ईकारान्तः स्त्रीलिङ्गः 'पतीवत्नी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी (२२५) वत् । एवम्-अन्तर्वनी ॥ शब्दसाधनिका त्वियम्-भत्र "पतिवरन्यन्तर्वल्यो भार्यार्मिण्योः" [२, ४, ५३] इत्येतो निपात्येते । अस्थायमर्थः-भार्याऽविधवा स्त्री, तस्याम. भिधेयायां पतिमच्छब्दान्डीरस्य च पतिवस्नादेशः, तथा गर्भिण्यो चियामभिधेयायामन्तर्वच्छब्दान्डीरस्य चाऽन्तर्वनादेशो निपात्यते । ____ अत्र च " तदस्याऽस्स्यस्मिमिति मतुः" [., २, १) इत्यत्र तदिति प्रथमान्तात् मतुप्रत्ययविधानात्तस्याऽप्राप्तेनिपातनादेव चाऽधिकरणप्रधानादप्यन्त:शब्दान्मत्त्वर्थीयो मतुर्भवतीति ॥ (२६१) ईकारान्तः स्त्रीलिङ्गः 'कुकुटी' शब्दः ॥ (जातिवाचकः) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-सूकरी-तटी. पात्री-प्राह्मणी-वृषभी-नारायनी-चारायणी-की-बबुचीप्रभृतयो जातिवाचकाः शब्दाः ॥ शब्दसाधनिका त्वियम्-अत्र "जातेरयान्तनिस्यबीशुदात्" [२, ४, ५४] इति xजातिवाचिनोऽदन्तामानः नियां डीभवति, न तु यान्त-नित्यती. द्वात् ॥ अत्र 'इति' शब्दः प्रकारार्थः ॥ xजातिः सामान्यमभिमबुद्धिावनिप्रसवनिवन्धनमः, तत्र च कार्याs. सम्भवासहाचिनो ग्रहणामियाह जालिवाशिम इति ।।

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228