Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ) १९७
परे “अस्वयम्भुवोऽव्' [ ७, ४, ७० ] इत्युकारस्य 'अव्' इत्यादेशे "वृद्धिः स्वरे." [ ७, ४,१] इत्याद्योकारस्यौकारे 'औपगव' शब्दः । अस्य पुंसि 'जिन' (७४) वद्रूपाणि, स्त्रीत्वविवक्षायां "अणने." [ २, ४, २० ] इति अणलक्षणो ङीप्रत्ययः, तस्मिन् परे "अस्य ङ्यां लुक्" [२, ४, ८६] इति अकारस्य लुकि 'औपगवी' शब्दः ॥ तपोऽस्ति अस्याः-तापसी स्त्री । तपः शब्दान्मत्वर्थे " ज्योत्स्नादिभ्योऽण "
[७, २, ३४] इत्यणि, आद्यस्वरवृद्धौ ता. ,, अस्य-तापसः पुमान् । पसशब्दः । अस्य पुंसि 'जिन' (७४) वत्
क्लीबे 'दर्शन' (१५६) वढूपाणि । स्त्रियां तु ,, ,,तापसं कुलम् | अणलक्षणे ङीप्रत्यये तापसी-शब्दः ॥
। कर्मवाचकात् कुम्भशब्दात् कृग्धातो: "कर्मकुम्भं करोति कुम्भकारी स्त्री णोऽण्" [५, १, ७२] इत्यणि "नामिको कलि
हलेः" [४, ३ ५१] इति ऋकारस्य वृद्धौ कु. -कुम्भकारः पुमान्
भकारशब्दः । अस्य पुंसि 'वीर' (७५) वत्, ,, कुम्भकारं कुलम् क्लीवे 'चारित्र' (१५७) वद्पाणि । स्त्रियां तु
/ अण्लक्षणे ङीप्रत्यये 'कुम्भकारी' शब्दः ॥ काण्डान् लविष्यामीति काण्डलावी स्त्री अत्रापि "कर्मणोऽण्" [५. १, ७२०
इत्यणि "नामिनो." [४, ३,५१] इत्यूकारस्य ,, ,, काण्डलावः पुमान् औकारे "ओदौतोऽवाव्" [१, २, २ ४] इत्यौ,, ,, =काण्डलावं कुलम् |कारस्य 'आ' इत्यादेशे 'काण्डलाव' शब्दः अन्नापि स्त्रियामण्लक्षणो डीः ॥ सिद्धति । रूपव्यवस्था उपर्युक्तवदेव ॥
(२३०) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः 'औत्सी' शब्दः ।। __ एतद्पाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं
छात्री, चौरी, तापसी ॥ - शब्दसाधनिका त्वियम्-उत्सस्याऽपत्यम्-स्त्री औरसी, पुमान् औत्सः ॥ उत्सशब्दादपत्येऽर्थे "डसोऽपत्ये” [६, १, २८] इति औत्सर्गिको- योऽण्प्रत्ययः, तस्थापवादरूपो यः "भत इ" [६, १, ३१] इति इप्रत्ययः, तस्य प्रासा.

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228