SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ) १९७ परे “अस्वयम्भुवोऽव्' [ ७, ४, ७० ] इत्युकारस्य 'अव्' इत्यादेशे "वृद्धिः स्वरे." [ ७, ४,१] इत्याद्योकारस्यौकारे 'औपगव' शब्दः । अस्य पुंसि 'जिन' (७४) वद्रूपाणि, स्त्रीत्वविवक्षायां "अणने." [ २, ४, २० ] इति अणलक्षणो ङीप्रत्ययः, तस्मिन् परे "अस्य ङ्यां लुक्" [२, ४, ८६] इति अकारस्य लुकि 'औपगवी' शब्दः ॥ तपोऽस्ति अस्याः-तापसी स्त्री । तपः शब्दान्मत्वर्थे " ज्योत्स्नादिभ्योऽण " [७, २, ३४] इत्यणि, आद्यस्वरवृद्धौ ता. ,, अस्य-तापसः पुमान् । पसशब्दः । अस्य पुंसि 'जिन' (७४) वत् क्लीबे 'दर्शन' (१५६) वढूपाणि । स्त्रियां तु ,, ,,तापसं कुलम् | अणलक्षणे ङीप्रत्यये तापसी-शब्दः ॥ । कर्मवाचकात् कुम्भशब्दात् कृग्धातो: "कर्मकुम्भं करोति कुम्भकारी स्त्री णोऽण्" [५, १, ७२] इत्यणि "नामिको कलि हलेः" [४, ३ ५१] इति ऋकारस्य वृद्धौ कु. -कुम्भकारः पुमान् भकारशब्दः । अस्य पुंसि 'वीर' (७५) वत्, ,, कुम्भकारं कुलम् क्लीवे 'चारित्र' (१५७) वद्पाणि । स्त्रियां तु / अण्लक्षणे ङीप्रत्यये 'कुम्भकारी' शब्दः ॥ काण्डान् लविष्यामीति काण्डलावी स्त्री अत्रापि "कर्मणोऽण्" [५. १, ७२० इत्यणि "नामिनो." [४, ३,५१] इत्यूकारस्य ,, ,, काण्डलावः पुमान् औकारे "ओदौतोऽवाव्" [१, २, २ ४] इत्यौ,, ,, =काण्डलावं कुलम् |कारस्य 'आ' इत्यादेशे 'काण्डलाव' शब्दः अन्नापि स्त्रियामण्लक्षणो डीः ॥ सिद्धति । रूपव्यवस्था उपर्युक्तवदेव ॥ (२३०) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः 'औत्सी' शब्दः ।। __ एतद्पाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं छात्री, चौरी, तापसी ॥ - शब्दसाधनिका त्वियम्-उत्सस्याऽपत्यम्-स्त्री औरसी, पुमान् औत्सः ॥ उत्सशब्दादपत्येऽर्थे "डसोऽपत्ये” [६, १, २८] इति औत्सर्गिको- योऽण्प्रत्ययः, तस्थापवादरूपो यः "भत इ" [६, १, ३१] इति इप्रत्ययः, तस्य प्रासा.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy