SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] वपि "उत्सादेर" [६, १, १९] इति विशेषविधानादजेव भवति । किं तत्र प्रमाणमिति चेदुच्यते-अविधायकसूत्रे 'प्राजितीयेऽर्थेऽनिदम्यणपवादे च'इत्यधिकार एव तत्र प्रमाणमिति ॥ अथ उत्स+अन्' इति स्थिते “अवर्णवर्णस्य" [७. ४, ६८] इत्यकारलुकि "वृद्धिः स्वरे." [, ४, १ ] इत्युकारस्यौकारे 'औत्स' शब्दा, अअन्तत्वादस्य पुंसि 'बैद' (८६) शब्दवद्वपाणि साधनिका च । स्त्रीत्वविवक्षायां "भणजे." [२, ४ १०] इति अलक्षणे ङीप्रत्यये “अस्य ड्यां लुक्" [२, ४, ८६] इति अकारस्य लुकि 'औत्सी' शब्दः । . छनं शीलमस्या:-छात्री बाला ) तपः शीलमस्याः =तापसी स्त्री। , शीलमस्य =छात्रः शकुमारः। , शीलमस्य =तापसः पुरुषः । ,, , छात्रं कुलम् । ., , -तापसं कुलम् । चुरा शीलमस्या:चौरी स्त्री । अत्र छनचुरातपःशब्देश्यः " अस्था. , शीलमस्य =चौरः पुरुषः | च्छत्रादेर ” [ ६, ४, ६० ] इति अप्र,, , चौरं कुलम् ) त्ययः ॥ एतेषां रूपाणि पुंसि 'वीर' ( ७५ ) शब्दवत्, किन्तु तापसशब्दस्य 'जिन' (७४) वत्, क्लीवे 'चारित्र' (१५७) वत, किन्तु तापसशब्दस्य 'दर्शन' (१५६) वदवसेयानि । स्त्रीस्वविवक्षायां तु अनलक्षणो कीर्भवतीति ॥ (२३१) ईकारान्तः स्त्रीलिङ्गस्तद्धितान्तः 'सौपर्णेयी' शब्दः । ( सुपा अपत्यं स्त्री-सौपर्णेयी ) वि० एकव० द्वि० बहुव० सौपर्णेयी सौपर्णेय्यो सौपर्णेय्यः सौपर्णेयीम् , सौपर्णेयीः सौपर्णेय्या सौपर्णेयीभ्याम् सौपर्णेयीभिः 9 छत्रशब्देन गुरुकार्येष्ववाहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् । शिष्यो हि छत्रवद् गुरुच्छिद्राव. रणादिप्रवृत्तश्छात्र इत्युच्यते । अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते । यथा शीलिता विधेति ॥ प्र०
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy