Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 206
________________ |श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ] २०३ भवा-चिरन्तनी । परुद्भवा-परुत्तनी । एतेषु “ सायंचिरंप्राहेनगेऽव्ययात् " [६, ३, ८८] इति रित्-तनप्रत्ययः, टित्त्वाच डीरपि ॥ भूतपूर्वा मिक्षुः भिक्षचरी पूर्व भूतः भूतपूर्वः, तदर्थे वर्तमानामानः "भूतपूर्वे पचरट" [७, २, ७८] इति भूतपूर्वो भिक्षुः भिक्षुचरः प्रत्ययार्थी ॥ ..! पचरट् । अत्र पकारटकारौ पुंवद्भावली. सा धीयते अस्याम् इति सक्तुधानी । अत्र 'करणाधारे" [५, ३, १२९] इति अनट्प्रत्ययः । टिस्वाद् डीः ॥ गीतकलाकौशल्यवती या गायति सा-गायनी।। अत्र “टनण" [५, १, ६७] गीतकलाकौशल्यवान् यो गायति सः गायनः।। इति टनणप्रत्ययः। टित्त्वाद्ीः ।। कुरुषु चरतीति='कुरुचरी' स्त्री, कुरुचरः पुरुषः, कुरुचरं कुलम् । अत्र कुरु. शब्दात् 'चर भक्षणे च' इत्यस्माद्धातोः "चरेष्टः " [५, १, १३८] इति टे "कुरुचर' इति । स्त्रियां टित्त्वात् इयां 'कुरुचरी' इति ॥ अनाढ्य आढ्यः क्रियते अनया इति आढ्यङ्करणी दानवृत्तिः ॥ ,, ,, ,, अनेन ,, =आढ्यङ्करण: सुधर्मः ॥ " , , , , आट्यङ्करणं दानम् ॥ अत्र "कृगः खनट करणे" [५, १, १२९] इति खनट्प्रत्ययः, टित्त्वात् डीः ॥ उपर्युक्तेषु शब्देषु पुंसि यथासम्भवं जिनवत् वीरवञ्च, क्लीबे दर्शनचारित्रवञ्च रूपाणि ॥ (२३८) ईकारान्तः स्त्रीलिङ्गः 'कुमारी' शब्दः ॥ एतद्रूपाणि तत् साधनिका च 'नदी' (२२५) वदपि तु षष्ठीबहुवचने 'कुमारीणाम्' इति । अत्र "रघुवर्णा०" [२, ३, ६३] इति णत्वविशेषः । एवम्-किशोरी, बकरी, कलभी, तरुणी, तलुनी, वधूटी, चिरण्टी. प्रमुखाः प्रथमद्वितीयवयोवाचकाः *शब्दाः ॥ शब्दसाधनिका त्वियम्-कुमारशब्दात् स्त्रीत्वविवक्षायां "वयस्यनन्स्ये" [२,४,२१] इति कीर्भवति, तस्मिन् परे "अस्य ङ्यां लुक" [२,४,८६] इति अकारस्य लुकि 'कुमारी' शब्दः ॥ कुमारशब्दस्य तु 'वीर' (७५) वद्रपाणि । ___*प्राणिनां कालकृता शरीरावस्था वयः, तत्र कलभीपर्यन्ताः प्रथमवयो. वाचिनः, तरुणीप्रभृतयो नवयौवनवयोवाचकाश्च ॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228