Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 211
________________ २०८ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] इत्यनेन ईस्थाने पर्वापवादरूपो यकारादेशो विधेयः । डिरसु तु गौणमुख्यो. भयरूपेण नित्यत्रीवाभावान दिदादेशा: ॥ प्रथमैकवचने ड्यन्तस्वाभावान सेलोपः ॥ सम्बोधनकद चने च नित्य दित्स्वाभावात् ह्रस्वत्वाभावः ॥ नपुंसकलिङ्गे कुमारशब्दात् साधितस्य नामधातुरूपस्य कुमारीशब्दस्य रूपाणिवि० एकय० द्विव० बहुव० प्र० द्वि० कुमारि कुमारिणी कुमारीणि कुमार्ग, कुमारिणा कुमारिभ्याम् कुमारिभिः कुमार्य, कुमारिणे कुमारिभ्यः कुमार्यः कुमारिणः , , कुमार्योः, कुमारिणोः __कुमार्याम् कुमार्यि, कुमारिणि , , कुमारिषु सं० हे कुमारे. हे कुमारि हे कुमारिणी हे कुमारीणि साधनिका--'वारि' (१७९) वदपि तु स्वरादौ टादौ “वान्यत." [१, ४, ६२] इति पुंवद्भावो वा भवति, तेन पुंवद्भावपक्षे ह्रस्वत्वक्लीवस्वाभावात् पुंवत् साध्यमिति ॥ (२४०) ईकारान्तः स्त्रीलिङ्गः 'पश्चपूली' शब्दः ॥ (पञ्चानां पूलानां समाहारः अपडपूली) एतपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं पञ्जाजी-दशराजीद्विवडवीप्रमुखाः ॥ भन्न पञ्चपूलशब्दयो: समाहारद्विगौ "द्विगो: समाहारात्" [२, ५, २२ इति ड्याम् “अस्य ड्यो लुक् ” [२, ४, ८६] इति भकारस्य लुकि 'पञ्चपूली' इति ॥ अन्त्र सङ्ख्यासमाहारे च द्विगुश्चानाम्न्ययम्" [३, १, ९९] इति समाहारविषये द्विगुः । एवमुत्तरवाऽपि ॥ सम्यगाहरणमेकीरणं समाहारः ॥

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228