Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२१० [श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ]
त्रिमिः कुडवैः क्रीता त्रिकुडवी 1 द्वाभ्यामाढकाभ्यां ,, =व्याढकी द्विकुडवी'वत्सर्वं ज्ञेयम् ॥ त्रिभिराढकैःच्याढकी। त्रिभिः कुडवैः क्रीतम्-त्रिकुडवम् ] 'दर्शन' (१५६) वद्रूपाणि तत् साध. द्वाभ्यामाढकाभ्यां ,, =याढकम् । विमिराढकैः , व्याढकम् ।
निका च ज्ञेया ॥ (२४२) ईकारान्तः स्त्रीलिङ्गः 'द्विकाण्डी' शब्दः ।।
(द्वे काण्डे प्रमाणमस्या-द्विकाण्डी रज्जुः ) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं त्रिकाण्डीप्रभृतयः ॥
शब्दसाधनिका त्वियम्-द्वे काण्डे प्रमाणमस्या इत्यर्थे द्विकाण्डशब्दात् "प्रमाणान्मात्रट" [७, १, १४०] इति मात्रट्, “द्विगोः संशये च" [७, १. १४४] इति मात्रड्लुपि + "काण्डारप्रमाणादक्षेत्रे" [२, ४, २४] इति डीभवति, तदनु "अस्य०" [२, ४, ८६] इत्यकारलुकि 'द्विकाण्डी' इति ॥ प्रमाणादन्यस्मिन्नर्थे आब्भवति, यथा-द्वाभ्यां काण्डाभ्यां क्रीता 'द्विकाण्डा' शाटी । अप्रमाणादपीच्छन्त्यन्ये, · तन्मते 'द्विकाण्डी' शाटीत्येव भवति । 'द्विकाण्डा' इत्यस्य 'दया' (१६५) वद्रूपाणि ॥ द्वे काण्डे प्रमाणमस्य= द्विकाण्डः' पट: । 'जिन' (७४) वत् । ,,, , "द्विकाण्डम्' काष्ठम् । 'दर्शन' (१५६) वत् ॥ त्रीणि काण्डानि प्रमाणमस्य='त्रिकाण्डः' पटः । 'जिन' (७४) वत् ॥ " , " "त्रिकाण्डम्, काष्ठम् । 'दर्शन' (१५६) वत् ॥ , ,, प्रमाणमस्या: 'त्रिकाण्डी' शाटी ) 'द्विकाण्डी' वत् ॥
(२४३) ईकारान्तः स्त्रीलिङ्गः 'द्विपुरुषी' शब्दः ॥ (द्वौ पुरुषौ प्रमाणमस्या:-द्विपुरुषी-द्विपुरुषा परिखा)
एतद्पाणि तत्साधनिका च 'नदी' (२२वत् । पक्षे आपि 'दया' (१६५) वत् । एवं त्रिपुरुषीप्रभृतयः ॥ +षोडशहस्तप्रमाणं काण्डम् । आयामः प्रमाणम् ।

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228