Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 210
________________ कुमारिभ्यः . [श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] २०७ वि० एकव० द्विव० बहुव० प्र० द्वि० कुमारि कुमारिणी कुमारीणि तृ० कुमार्या, कुमारिणा कुमारिभ्याम् कुमारिभिः च० कुमार्यै, कुमारिणे प० कुमार्याः, कुमारिणः , ,, कुमार्गः, कुमारिणोः कुमारीणाम् स० कुमार्याम, कुमारिणि , कुमारिषु सं० हे कुमारे, हे कुमारि हे कुमारिणी हे कुमारीणि ___ साधनिका-स्वरादौ टादौ "वान्यतः पुमांष्टादौ स्वरे" [१, ४, ६२] इति पुंवद्भावो वा भवति, तेन पुंवद्भावपशे हस्वत्वक्लीबत्वाभावात् पुंवर साध्यम् । अन्यच्च सर्वं 'वारि' (१७९) वत् साध्यमिति ॥ अथ कुमारशब्दात् साधितस्य नामधातुस्वरूपस्य कुमारीशब्दस्य रूपाणि साधनिका च प्रदर्यते पुंसि बियां च एकव० द्विव० बहुव० कुमारीः कुमाएँ . कुमार्यः कुमार्यम् कुमार्योः कुमा कुमारीभ्याम् कुमारीभिः कुमार्य कुमारीभ्यः कुमार्यः कुमार्यः कुमार्याम् कुमाथि कुमारीषु सं० हे कुमारीः हे कुमायौं हे कुमार्यः - साधनिका-सर्वाणि रूपाणि क्विबन्त 'वातप्रमी' (२२४) शब्दका . वन्ति, किन्तु साधनिकायां स्वरादौ प्रत्यवे “योऽनेकस्वरस्य" [२, १, ५१]

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228