Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२०२ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ]
(२३७) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः 'जानुदनी' शब्दः ।।
एतद्रूपाणि तत्साधनिका च 'नदी' ( २२५) वत्, एवं जानुद्वयसी, जानुमात्री, प्रस्थमात्री, पञ्चतयी, शाक्तीकी, शस्तनी, अद्यतनी, श्वस्तनी, चिरन्तनी, परुत्तनो, भिक्षुचरी. सक्तुधानी, गायनी, कुरुचरी, आत्यकरणी इत्या. दयष्टिलक्षणङयन्ताः शब्दा बोध्याः ॥
शब्दसाधनिका त्वियम्जानु अचं प्रमाणमस्या: जानुदनो खाता । एवं जानुद्वयसी, जानुमात्री च ॥
, प्रमाणमस्य-जानुदन्नो गत्तः । एवं जानुद्वयसः, जानुमात्रश्च ॥ , , , जानुदन्नं जलम् । एवं जानुद्वयसम् , जानुमानं च ॥ अत्र जानुशब्दात् “वो दनट द्वयसट्” [७, १, १४२] इति टितो दनद्वयसौ प्रत्ययो विकल्पेन भवतः, पक्षे "प्रमाणान्मात्रट्" [७, १, १४० इति मात्रट्प्रत्ययश्च ॥ स्त्रीत्वविवक्षायां ''अणजे." [२, ४, २०] इति टिल्लक्षणो डीप्रत्ययः॥ प्रस्थो मानमस्या: स्यात् प्रस्थमात्री अतसी । अत्र मानवाचिप्रस्थशब्दात् , मानमस्य ,, प्रस्थमात्रो धान्यराशिः। संशये “मात्रट " [७, ., , , ,, अस्थमात्रं धान्यम् । । १४५] इति मान्नट्प्रत्ययः॥ पत्र अवयवा यस्याः सा-पञ्चतयी करलता) अत्र "अवयवात्तयट्" [७, १,१५१]
यस्य सः पञ्चतयो यमः इति टित्-तयप्रत्ययः । स्त्रियां , ,, ,, तत्-पञ्चतयं करकमलम् )टित्त्वात् डीः ।। शक्तिः प्रहरणं यस्याः सा-शाक्तीकी
। अत्र "शक्तियष्टेष्टीकण" [३, ४,
६४] इति टित्-ईकण भवति । ". , यस्य सःशाक्तीकः
स्त्रीस्वे टिल्लक्षणो डीः ॥ एवं,, ,, यस्य कुलस्य तत्-शाक्तीकम् ।
याष्टीकी ॥ सो भवा-हास्तनी। अध भवा=अद्यतनी । श्वो भवा=श्वस्तनी । चिरे
अ आयाममानं प्रमाण, तद् द्विविधम्-उर्ध्वमानं तिर्यग्मानं च । तनोज़मानात् दनवयसत्प्रत्ययौ वा स्याताम्, तेन पक्षे मात्रडपि । तिर्यग्मानात् मात्रडेव भवति, यथा । रज्जुमात्री भूमिः ॥ .

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228